________________
FORY
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
द्वाविंश रथनेमीयाख्यमध्ययनम् । अरिष्टनेमिचरित्रम् ।
॥२८
॥
रियमहादाणनिमित्तं च पडिवन्नं संवच्छरमेत्तमवत्थाणं । भयवया तप्पभितिं च आढत्तं किमिच्छियं महादाणं । जंभगा य देवा भयवतो भवणे हिरण्णधन्नवत्थाइवासं वासिउमाढत्ता। पडिपुण्णे य संवच्छरे आपुच्छिऊण अम्मापियरो सावणसुद्धछट्ठीए सदेवमणुयाए परिसाए परिवुडो निग्गंतूण नयरीए सहसंबवणे उजाणे तिन्नि वाससयाई अगारवासमावसित्ता छटेणं भत्तेणं पुरिससहस्सेण सद्धिं निक्खंतो विहरइ तवसंजमरतो। इओ य भयवतो भाया रहनेमी अणुरायपरो रायमई उवयरइ, भणिया य तेण-सुयणु! मा करेह विसायं, तुम सोहग्गनिहिं को को न पत्थेइ ?, भयवं पुण वीयरागो न करेइ विसयाणुबंध, तो पडिवज्जसु ममं, तुहाणाकारी सव्वकालमहं । तीए भणियं-जइ वि अहं नेमिनाहेणं चत्ता तहा वि तमहं न परिच्चएमि जेण भयवओ चेव सिस्सिणी भविस्सामि, ता उज्झसु तुममेयमत्थाणुबंधं । ततो ठितो कइ वि दिणे सो अवहेरीए । पुणो वि अन्नम्मि दिणे पत्थिया । ततो तीए तप्पडिबोहणत्थं तप्पच्चक्खमेव पाऊण खीरं मयणफलपाणेण वमिऊण सोवण्णियकच्चोले समुवणीयं रहनेमिणो, भणितो य–पियसु इमं । तेण भणियंकहं वंतं पियामि ? । तीए भणियं-किमयं जाणसे तुमं? । तेण भणियं-बालो वि एवं वियाणइ । तीए भणियं-जह एवं ता कीस में नेमिनाहेण वंतमापिउमिच्छसि । इमं भणिओ सो उवरतो तदझवसाणातो । सा वि दिक्खाभिमुही तवोवहाणेहिं सोसंती चिट्ठइ सरीरयं । एत्थंतरे चउप्पन्नं दिणाई अन्नत्थ विहरित्ता आगतो रेवयगिरिसहसंबवणे दिक्खाठाणे उजाणे भयवं । उप्पन्नं तत्थ सुहज्झवसाणस्स आसोयअमावसाए अट्ठमभत्तते केवलं नाणं । कयं देवेहिं समोसरणं । अवि य-वंतरसुरा कुणंति उ, वाओदयरयणभूमिनिवत्तिं । पणवन्नबिंटसंठिय-कुसुमाणं पयरणं चेव ॥१॥ अभितरमज्झबहि, विमाण-जोइ-भवणाहिवकयातो । पायारा तिन्नि भवे, रयणे कणगे य रयए य ॥२॥ मणिरयणहेममइया, कविसीसा सवरयणिया दारा । मणिकणगरयणचित्ता, य तोरणा धयवडाइन्ना ॥३॥ मज्झे असोगरुक्खो, तदहो
KOXOXO
॥२८
॥
XXX