SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ बहुदेवदानवपरिवुडो दुवारदेसे एगो दिवपुरिसो, तक्खणं च नियत्तिय सो समारूढो सुरसेलं, निसन्नो सीहासणे, अणेगे समागया जंतुणो, अहं पि तत्थेव गया, सो चउरो चउरो सारीरमाणसदुहपणासगाणि कप्पपायवफलाणि तेसिं दितो मए भणिओ - भयवं ! मम वि देसु इमाणि, दिन्नाणि य तेण, तयणंतरं च पडिबुद्धा अहं । सहीहिं भणियं – पियसहि ! मुहकडुओ वि ते एस सुमिणतो झत्ति परिणामसुंदरी होहि त्ति । इतो तत्तो नियत्तो नेमिनाहो । चलियास - हिं पडिबोहिओ 'भयवं ! सबजगज्जीवहियं तित्थं पवतेहि' त्ति भणतेहिं लोगंतियदेवेहिं गतो जणणि-जणयसयासे, विरइयकरकमलमडलेण य भणियं - अम्मो ! विरत्तं मे भवचारगाओ चित्तं तं इच्छामि अहं तुब्भेहिं अणुष्णातो पवइउं । इमं च सोऊण सोयसंघट्टनिरुद्धहियया कंपिरसरीरा चुण्णियवलया निवडिया महीयले । मिलियं तत्थ दसारचक्कं । जलाभिसेयाइणा लद्धसन्ना इमं भणिउमाढत्ता - कीस जाय ! पसरंतमणोरहवल्लिउम्मूलणेण सोयसायरे खिवेसि अम्हे ?, कीस वा पडिवन्नपत्थणाभंगेण जणेसि मणसंतावाइरेगं दसारचक्कस्स ?, अन्नं च - जाय ! एवं कीरमाणे | सयंमग्गियरायमइकन्नगो हरी कहं दाविस्सइ उग्गसेणरायस्स मुहं ? कहं वा भविस्सइ जीवंतमयगा वराई रायमई ?, ता अम्होवरोहेण चैव तीए करेसु पाणिग्गहणं, परिणयवतो य काहिसि पवज्जं । ततो भणियं भयवयाअम्मो ! मा करेसु मणसंतावं, परिभावेसु अणिच्चत्तं सवभावाणं, चिंतेसु विवागदारुणत्तं अतित्तिजणगत्तं च विसयाणं, तहा - अथिरत्तणं जोवणस्स, चंचलत्तं च रिद्धीणं, संझासमयसमागमेक्कतरुवासिसउणाणं व थोवसंजोगत्तं पियपुत्ताइबंधुजणाणं, अथंड पहारित्तणं मनुस्स, जम्मजरामरणरोगाइदुक्खपउरत्तं च संसारस्स आलोएसु, ता अणुजाणसु मं इमातो भवपलीवणाओ नीहरंतं । एत्यंतरे दसारचक्केण विरइयकरंजलिणा भणितो नेमी - कुमार ! तए संपई चैव परिचत्तस्स जायववग्गस्स अत्थमइ व जियलोओ, ता पडिच्छाहि ताव कंचि कालं । ततो उवरोह सील्याए संवच्छ अरिष्टनेमिचरित्रम् |
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy