________________
द्वाविंशं
रथनेमी
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
Fok
याख्यमध्ययनम्। अरिष्टनेमिचरित्रम् ।
॥२८१॥
य। बीयम्मि हुंति तिरिया, तइए सालंतरे जाणा ॥२॥" कया य भयवया धम्मदेसणा-शृङ्गारादिरसैराठ्ये, रागद्वेषोरुतुम्बके । गाढगर्दभिलाकारचतुर्गतिविराजिते ॥१॥ कषायप्रबलाऽश्रान्त-बलीवर्दसमायुते । सारथीभूतमिथ्यात्व-प्रमादा-ऽयम-योगके ॥२॥ आयुःपरम्पराबद्ध-घटीचक्रसमाकुले । मोहसीरपतिप्रष्ठ-हास्या दिबहुकर्षके ॥३॥ विचित्रजन्मसन्तान-गुरुकेदारशोभिते । सदोप्तकर्मबीजौघ-मृत्युपानान्तिकाश्रिते ॥४॥ भीमे भवारघट्टेऽस्मि-नजस्रं कालकुल्यया ।। इतश्चेतश्च नोद्यन्ते, जलवजन्तवो ह्यमी ॥५॥ एवं विज्ञाय भो भव्याः !, सर्वसौख्यैककारणे । सर्वक्लेशहरे जैने, धर्मे यत्नो विधीयताम् ॥६॥ एमाइ सोऊण बहवे पडिबुद्धा पाणियो। पवाविया गणहरा । जातो चविहो समणसंघो । रहनेमी वि संविग्गो पचइतो । रायमई वि बहुयाहिं रायकण्णगाहिं सह निक्खंता । 'जो मे सुमिणे तया दिवो दिवपुरिसो सो एस भयवं, कप्पपायवफलाणि य चउरो महत्वयाई' ति परितुट्ठा सा । अण्णया भयवतो वंदणत्थं रेवयगिरि गच्छंती साहुणीहिं सह महावुट्ठीए अब्भाहयासु अइसंभमवसेण अण्णण्णगुहाइपएसेसु निलीणासु सेससाहुणीसु रायमई | वि पविट्ठा एगाए सुण्णगुहाए । तत्थ य वासपरद्धो भवियवयावसेण रहनेमिसाहू वि पुवपविट्ठो आसि । अंधयारपएसे ठितो न दिट्ठो तीए, लग्गा चीवराई विसारि । तीए निरावरणसरीरसोहं दटूण दुईतयाए इंदियाणं अणाइभवब्भत्थयाए विसयाभिसंगस्स जाओ सो रायपरवसो । एत्थंतरे सो दिट्ठो तीए । ततो भयवेविरगत्ताए झत्ति पावरिय अप्पाणं निविट्ठा बाहुसंगोपं काऊण । भणिया य तेण-सुयणु ! न सकेमि सुहाणुरायवसेण अरइपरिगयमिमं सरीरं धारेचं, ता काऊणाणुग्गहं पडिवजसु मए समं विसयसेवणं, पच्छा संजायमणसमाही अहं तुमं च तवनिम्मलं संजमं चरिस्सामो। तीए वि साहसमवलम्बिऊण पगब्भवयणेहिं भणितो-भो ! महाकुलपसूतो तुम, ता किं जुत्तं तुह सवायाए पडिवनस्स वयस्स भंजणं, अवि जीवियं चयंति सप्पुरिसा न उण पइण्णं लोवंति, ता महाभाग ! काऊण मणसमाहिं चिंतेसु
॥२८॥