________________
द्वितीय परीषहाध्ययनम् ।
श्रीउत्तरा- मिश्रितकाञ्चनवर्षादिसर्गसामर्थ्यम् । अद्भुतभीमोरुशिलासहस्रसम्पातशक्तिश्च ॥ २ ॥' इत्यादिका च, तस्या अप्यनुपल-1* ध्ययनसूत्रे भ्यमानत्वादिति भावः । “अदुव" त्ति अथवा किं बहुना? वञ्चितोऽस्मि भोगानामिति गम्यते । 'इति' अमुना शिरस्तुश्रीनैमिच- ण्डमुण्डनोपवासादिना यातनात्मकेन धर्मानुष्ठानेन, उक्तञ्च-"तपांसि यातनाश्चित्राः, संयमो भोगवञ्चना" इत्यादि, न्द्रीयवृत्तिः 'इति' एतद् भिक्षुर्न चिन्तयेत् । यतः-आत्मा आत्मीयः स्वप्रत्यक्ष एव चैतन्यादितद्गुणानामनुभवात् , केवलिनां तु सर्वेऽ
प्यात्मानः प्रत्यक्षाः । ऋद्धयोऽप्यत्र कालानुभावेन न सन्ति, महाविदेहेषु सन्त्येव सर्वदा । वञ्चनाकल्पनमप्ययुक्तम् , ॥५२॥
भोगानां दुःखात्मकत्वात् । उक्तञ्च-"आपातमात्रमधुरा, विपाककटवो विषोपमा विषयाः। अविवेकिजनाचरिता, विवेकिजनवर्जिताः पापाः ॥३॥" तपोऽपि न यातना, दुःखनिबन्धनकर्मक्षयहेतुत्वाद् यथाशक्तिविधानाच्च । भणियंच“सो हु तवो कायवो, जेण मणो मंगुलं न चिंतेइ । जेण न इंदियहाणी, जेण य जोगा न हायति ॥४॥" इति सूत्रार्थः ॥ ४४ ॥ तथाअभू जिणा अस्थि जिणा, अदुवा वि भविस्सई।मुसं ते एवमाहंसु, इति भिक्खू न चिंतए ॥४५॥ __ व्याख्या-'अभूवन्' आसन् 'जिनाः' केवलिनः "अत्थि" त्ति निपातः, ततश्च विद्यन्ते जिना विदेहेषु, अथवा भविष्यन्ति जिनाः 'मृषा' अलीकं 'ते' जिनास्तित्ववादिनः 'एवम्' अनन्तरोक्तन्यायेन 'आहुः' बुवते इति भिक्षुर्न चिन्तयेत् । अनुमानादिप्रमाणसिद्धत्वात् सर्वज्ञस्येति सूत्रार्थः ॥ ४५ ॥
उदाहरणम्-अस्थि वच्छाभूमीए अज्जासाढा नाम आयरिया बहुस्सुया बहुसीसपरिवारा य । तत्थ य गच्छे जो जो कालं करेइ तं तं निजाविंति ते भत्तपञ्चक्खाणाइणा। भणंति य-देवत्तं पत्तो दंसणं देजासु मम ति । न Oय केणइ दिन्नं । बहवे य निजामिया । अन्नया य एगो अईवबहुमओ अप्पणओ सीसो आयरतरएणमब्भत्थिओ
॥५२॥