________________
सिग्घमेव देवलोगाओ आगंतूणं दसणं दायचं न पमाइयचं । सो वि नागओ वक्खित्तत्तणओ सुरकिच्चेसु । आयरिओ चिंतेइ-नूणं नत्थि परलोगो जेण न को वि आगओ, पडिवज्जिऊण य गया बहवे, ता निष्फला एसा कट्ठा वयचरिया । वंचिओ मि एत्तियं कालं भोगाणं ति मिच्छं पडिवन्नो । सलिंगो चेव गच्छं परिचइऊण ओहाविउकामो* पहाविओ, एत्थंतरे तेण सीसेण देवलोगं गएण आभोइओ । पेच्छइ ओहावंतं । तप्पडिबोहणत्थं पहे गामो विउविओ। नडपेच्छा य रमणीयतरा । तत्थ छम्मासे पेच्छंतो अच्छिओ । न छुहं न तण्डं न परिस्समं न य कालं दिवप्पभावेण जाणइ । पच्छा तं साहरियं । अडवीए गच्छंतस्स संजमज्झवसायपरिक्खणत्थं छज्जीवनिकायनामए सवालंकारविभूसिए छद्दारए विउवइ । दिट्ठो पढम पुढविक्कायदारगो । गिण्हामि एयस्स आभरणाणि वरं सुहेण जीवामि त्ति । भणिओ दारगो-समप्पेसु आभरणाणि । सो न समप्पेइ । पच्छा तेण कोट्टाए गहिओ । सो भयभीओ भणइ-भयवं! एत्थ भीसणाए अडवीए अहं तुह सरणमागओ, ता रक्खेहि मं । जओ-"विहलं जो अवलंबइ, आवइपडियं च जो समुद्धरइ । सरणागयं च रक्खइ, तिसु तेसु अलंकिया पुहवी ॥ १॥" ता मुंच ममं । सो लग्गो गलमावलिउं । पुणो भणियं दारगेण-भगवं! एगं ताव मे अक्खाणयं सुणेहि पच्छा जं जाणिसि तं करेजसु । भणइ-सुणेमि, दारगेण भणियं-एगो कुंभकारो सो मट्टियं खणतो तडीए अक्तो । लोगो भणइ-किमेयं ? । पच्छा सो भणइ-जेण भिक्खं बलिं देमि, जेण पोसेमि नायए। सा मं मही अक्कमइ, जायं सरणओ भयं ॥२॥ 'जेण' त्ति प्राकृतत्वाद् यया । एवं तुम पि मम सरणागयस्स पहरसि । तेण भन्नइ-अइपंडिओ सि । बला य घेत्तूण आभरणगाणि पडिग्गहे छूढाणि ॥ थेवंतरे बीओ आउक्कायदारगो सो वि तहेव अक्खाणयं कहेइ-जहा कोई तालायरो विचित्तकहाइकहओ गाहापाढओ य पाडलो नाम । सो अन्नया गंगं उत्तरंतो उवरिखुट्ठोदएण हीरइ । तं पासिय जणो
PXOXOXOXOXOXOXOXOXOXOXOXOX