________________
यमज्झयणमसंखयं । निज्जरियं च तं कम्मं । तओ सेससुयं खिष्पं चैव अहिज्जियं । केवलनाणं समुप्पन्नं । एवमज्ञानपरीपहः सोढव्यः ॥
प्रतिपक्षे च उदाहरणम् - थूलभदो आयरिओ चउदसपुधी कयाइ गओ एगस्स पुवपियमित्तस्स घरं महिल पुच्छेइ – सो अमुगो कहिं गओ ? त्ति । सा भणइ – वाणिज्जेणं । तं च घरं पुधिं लट्ठ आसि, पच्छा सडियपडियं जायं । तस्स पुल्लिएहिं एगस्स खंभगस्स हेट्ठा दवं निहिल्ल्यं । तं सो आयरिओ नाणेण जाणइ । पच्छा तत्तोहुत्तं हत्थं काऊण भणइ – “इमं च एरिसं तं च, तारिसं पेच्छ केरिसं जायं ? । इय भणइ थूलभद्दो, सन्नायघरं गओ संतो ॥ १ ॥ इमं च एरिसं दवजायं, सो अन्नाणेण भमइ । एवं च भणमाणे जणो जाणइ, जहा — घरमेव पुत्रिं लट्ठ, इयाणिं तु सडियपडियं दहुं अणिच्चयापरूवणत्थं भयवं निदंसेइ । सो आगओ | महिलाए सिद्धं – जहा थूलभद्दो आगओ आसि । सो भइ — थूलभद्देण किंचि भणियं ? । न किंचि, नवरं खंभहुत्तं हृत्थं दाविंतो भणियाइओ — 'इमं च एरिसमित्यादि । तेण पंडिएण नायं— जहा एत्थ अवस्सं किंचि अस्थि । तेण खणियं जाव नाणापगाराण रयणाण भरियं कलसं पेच्छइ । तेण नाणपरीसहो नाहियासिओ । नैवं शेषसाधुभिः कर्त्तव्यम् । साम्प्रतमज्ञानाद् दर्शनेऽपि संशयीत कश्चिदिति तत्परीषमाह -
नत्थि नृणं परे लोए, इड्डी वा वि तवस्सिणो । अदुवा वंचिओ मित्ति, इति भिक्खु न चिंतए ॥ ४४ ॥
व्याख्या- 'नास्ति' न विद्यते 'नूनं' निश्चितं 'परलोक:' जन्मान्तरम्, भूतचतुष्टयात्मकत्वात शरीरस्य, तस्य चेद्दैव पाताद्, आत्मनश्च प्रत्यक्षतोऽनुपलभ्यमानत्वात् । 'ऋद्धिर्वा' तपोमाहात्म्यरूपा 'अपि:' पूरणे, तपस्विनः सा चाऽऽमपपध्यादिः, 'पादरजसा प्रशमनं, सर्वरुजां साधवः क्षणात् कुर्युः । त्रिभुवनविस्मयजननान् दद्युः कामांस्तृणामाद्वा ॥ १ ॥ धर्माद्रनो