________________
*
*
श्रीउत्तरा
ययनसूत्रे श्रीनमिचन्द्रीयवृत्तिः ॥५१॥
द्वितीयं परीपहाध्ययनम् ।
जो सो अप्पसुओ सो दिवसओ रत्तीए य सेच्छाए अच्छइ । अन्नया सो आयरिओ निहापरिखेइओ चिंतेइ-अहो! मे भाया पुन्नवंतो जो सुहं जेमेऊण सुहेण सुयइ, अम्हं पुण मंदपुन्नाणं रत्तिं पि निद्दा नत्थि, ता मुहु केणइ भणियं-"मूर्खत्वं हि सखे ! ममाऽपि रुचितं तस्मिन् यदृष्टौ गुणा, निश्चिन्तो बहुभोजनोऽत्रपमना नक्तंदिवा शायकः । कार्याकार्यविचारणान्धबधिरो मानाऽपमाने समः, प्रायेणाऽऽमयवर्जितो दृढवपुर्मूर्खः सुखं जीवति ॥ १॥" न पुनर्भावयति यथा-"नानाशास्त्रसुभाषिताऽमृतरसैः श्रोत्रोत्सवं कुर्वतां, येषां यान्ति दिनामि पण्डितजनव्यायामखिन्नात्मनाम् । तेषां जन्म च जीवितं च सफलं तैरेव भूर्भूषिता, शेषैः किं पशुवद्विवेकरहितैर्भूभारभूतैर्नरैः॥२॥" एवं च नाणपओसओ तेण नाणावरणिजं कम्मं बद्धं । सो तस्स ठाणस्स अणालोइयपडिक्कतो कालमासे कालं किच्चा देवलोएसु | उववन्नो। तओ चुओ इहेव भारहे वासे आहीरघरे दारओ जाओ । कमेण वद्भिओ जोधणत्यो जाओ विवाहिओ य । दारिया जाया अतीवरूषवई । सा य भइकन्नया । कयाइ ताणि पियापुताणि अन्नेहिं आभीरेहिं समं सगडं घयस्स भरेऊणं नगरं विकिणणटुं पट्ठियाणि । सा य कनया सारहित्तं सगडस्स करेइ । ततो ते गोवदारया तीए रूवेणऽक्खित्ता तीसे सगडस्स अब्भासगयाइं सगडाई उप्पहेण खेडंति तं पलोइंता । ताई सबाई सगडाई उप्पहेणं भग्गाई । तओ तीए नामकं कयं 'असगड' त्ति, इयरस्स 'असगडपिय' त्ति । तस्स तं चेव बेरगं जायं । तं दारियं परिणावेउ सव्वं च घरसारं दाऊण पबइओ । तेण तिन्नि उत्सरज्झयणाणि जाव अहीयाणि ताव असंखे उद्दिढे तं नाणावरण | कम्ममुइन्नं । गया दो वि दिवसा आयंबिलछटेण, न एगो वि आलावगो एइ । आयरिएहिं भन्नइ-जइ न उड्डेइ ता एयमज्झयणमसंखयमणुण्णविनइ । सो भणइ-एयस्स केरिसो जोगो ?। आथरिया भणति-जाब न उठेइ ताब आयंबिलं । सो भणइ-अलाहि मे अणुनाए णं । एवं तेण अधियाणेण आयंबिलाहारेणं वारसहिं संघच्छरेहिमहिनि
५१॥