________________
निरङ्कगम्मि विरओ, मेहुणाओ सुसंवुडो । जो सक्खं णाभिजाणामि, धम्मं कल्लाण पावगं ॥४२॥ ___ "निरहगम्मि" त्ति अर्थः-प्रयोजनं तदभावो निरर्थ तदेव निरर्थक तस्मिन् सति 'विरतः' निवृत्तः 'मैथुनात्' अब्रह्मणः, हिंसाद्याश्रवान्तरविरतावपि अस्यैवोपादानं गृद्धिहेतुतया दुस्त्यजत्वात् , उक्तं हि-"अक्खाणऽसणी कम्माण मोहणी तह वयाण बंभं च । गुत्तीण य मणगुत्ती, चउरो दुक्खेण जिप्पंति ॥१॥" 'सुसंवृतः' इन्द्रियनोइन्द्रियसंवरणेन यः 'साक्षात्' परिस्फुटं नाऽभिजानामि 'धर्म' वस्तुस्वभाव कल्याणं' शुभम् , बिन्दुलप्तोऽत्र द्रष्टव्यः 'पापकं च तद्विपरीतम् , चकारस्य गम्यमानत्वात् । अयमाशयः-यदि विरतौ कश्चिदर्थः सिद्ध्येन्नैवं ममाऽज्ञानं भवेत् , कदाचित् सामान्यचर्ययैव न फलाऽवाप्तिः, अत आह
तवोवहाणमादाय, पडिमं पडिवजओ। एवं पि विहरओ मे, छउमं न नियई ॥४३॥
व्याख्या-तपः-भद्रमहाभद्रादि उपधानम्-आगमोपचाररूपमाचाम्लादि 'आदाय' चरित्वा, 'प्रतिमां' मासिक्या| दिरूपां 'प्रतिपद्यमानस्य' अभ्युपगच्छतः, 'एवमपि' विशेषचर्यया 'विहरतः' निःप्रतिबन्धत्वेनाऽनियतं विचरतः मम
'छद्म' ज्ञानावरणादिकर्म 'न निवर्त्तते' नाऽपैतीति न चिन्तयेद् इत्युत्तरेण संबन्ध इति सूत्रद्वयार्थः ॥ ४२-४३ ॥ इत्थं XIज्ञानाऽभावे न विक्वता कार्या, ज्ञानभावे च नोत्सेको विधेय इत्यप्युपलक्षणत्वादवसेयम् । यतः-"ज्ञानं मददर्पहरं,। माद्यति यस्तेन तस्य को वैद्यः ? । अमृतं यस्य विषायति तस्य चिकित्सा कथं क्रियते ? ॥ १॥"
उदाहरणम्-गंगाकूले दो भायरो पवइया । तत्थेगो बहुस्सुओ, एगो अप्पसुओ। जो बहुस्सुओ सो आयरिओ। सो सीसेहिं सुत्तत्थाणं निमित्तमुवसप्पंतेहिं दिवसओ विस्सामं न लभइ । रत्तिं पि परिपुच्छणाईहिं सुविउ न लहइ ।
, “अक्षाणामशनी कर्मणां मोहनी तथा व्रतानां ब्रह्म च । गुप्तीनां च मनोगुप्तिश्चत्वारो दुःखेन जीयन्ते ॥१॥"