SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥ ५० ॥ उवविट्ठा तयंतिए । पुच्छिया य कुओ खंता ! तुमं ? ति । तेहिं कहियं – उज्जेणीओ । सागरखमणो य अणुओगं काउमारो | भइ य — खंता ! गओ तुह एस सुयक्खंधो ? । तेहिं भन्नइ – गओ त्ति । तो सुयपन्नागारवेण सुणावेडं पयत्तो । ते य सीसा पहाए आयरियमपेच्छंता संभंता विलिया सेज्जायरं पुच्छंति । तेण सायं भणिया - ईइसा |पमत्तचित्ता अकयन्नुया दुबिणीया तुब्भे नियगुरुं पि न याणह । कहिं पि गयं, किमहं जाणामि ? । निब्बंधे य कए 'न पुणो काहामो' त्ति पडिवन्ने साहियं । ते सुवन्नभूमिं जत्तो चलिया। लोगो पुच्छइ — को एस आयरिओ गच्छइ ? । तेणं | भन्नइ — कालगायरिया । तं जणपरंपराए सागरखमणेण सुयं, पुच्छइ – किं खंता ! सच्चं मम पियामहो आगच्छइ ? । तेण भणियं न जाणे, मया वि सुयं । आगया य साहुणो, सागरखमणो अब्भुट्ठिओ । सो तेहिं साहूहिं भन्नइ - खमासमणा केइ इहागया ? । पच्छा सो संकिओ भणइ – खतो परं एगो आगओ, न उण जाणामि । खमासमणा दाइया तेण । 'आयरिया एस खंतो' त्ति ते वंदंति खामेंति । पच्छा सो वि संभंतो वंदित्ता भणइ - मिच्छामि दुक्कडं जं च मए अयाणंतेण आसाइया । पुणो पुणो खामेइ । पच्छा पुच्छिया-खमासमणा ! केरिसमहं वक्खाणेमि ? । तेहिं भन्नइ लडं, परं मा गवं करेहि, को जाणइ ? कस्स को आगमो त्ति ? । पच्छा धूलिनाएण चिक्खिलपिंडेण य आहरणं करेइ भणइय — मा वहउ कोइ गव्वं, एत्थ जए पंडिओ अहं चेव । आसवन्नुमयाओ, तरतमजोएण मइविभवा ॥ १ ॥ न तहा काय जहा सागरखमणेण कथं । अज्जकालगाणं च समीवं गंतुं सको निओयजीवे पुच्छइ । जहा अज्जरक्खियाणं तद्देव जाव सादिवकरणं । इदं च प्रज्ञासद्भावमङ्गीकृत्योदाहरणमुक्तम् । तदभावे तु स्वयमभ्यूह्यमिति ॥ इदानीं प्रज्ञाया ज्ञानविशेषरूपत्वाद् विपक्षभूतत्वाच्चाऽज्ञानस्य तत्परीषहमाह, सोऽप्यज्ञानभावाभावाभ्यां द्विधैव भवति । तत्र भावपक्षमधिकृत्याह - द्वितीयं परीषहाध्ययनम् ॥ ५० ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy