________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ २७८ ॥
जयं, विसेसतो सा नयरी । ततो 'किमेस पलयकालसन्निहो संखोहो ?' त्ति विगप्पंतस्स हरिणो निवेइतो आउहपाले हिं जहट्ठितो वइयरो । विहितो हरी । ततो मुणिय कुमारसामत्थेण भणितो बलदेवो हरिणा — जस्सेरिसं बालस्स वि सामत्थं नेमिणो सो वहू॑तो रज्जं हरिस्सइ, तो पुणो बलं परिक्खिय रज्जरक्खणोवायं चिंतेमो । बलदेवेण भणियं - अलमेयाए संकहाए त्ति, 'जहचिंतियदिण्णफलो, एसो पणईण कप्परुक्खो छ । सो कह नरिंद ! रज्जं, घेच्छइ कुमरो तुमाहिंतो ? ॥ १ ॥' जेण पुत्रं केवलिनिद्दिट्ठो उप्पण्णो एस बावीसइमो नेमितित्थयरो, तुमं पुण भरहद्धसामी नवमवासुदेवो, ता एस भयवं अकयरजो परिचत्तसयलसावज्जजोगो पवज्जं काहिति । अणुदियहं पि रज्जहरणसंकाए वारिज्जंतेणावि हरिणा उज्जाणमुवगतो भणितो नेमी - कुमार ! नियनियबलपरिक्खणनिमित्तं बाहुजुद्वेण जुज्झामो । नेमिणा भणियं — किमणेण बुहजणणिंदणिज्ज्ञेण इयरजणबहुमएणं बाहुजुज्झववसाएणं ?, विउसजणपसंसणिज्जेणं वायाजुज्झेण जुज्झामो, अण्णं च मए डहरएण तुज्झाभिभूयस्स महंतो अयसो । हरिणा पलत्तं – केलीए जुज्झताण केरिसो अयसो ? । ततो पसारिया वामा बाहुलया नेमिणा - एयाए नामियाए विजितो मि त्ति । अवि य - 'उवहासं खलु जम्हा, जुज्झं गोविंद ! तेण बहाए । वालियमित्ताए श्चिय, विजितो हं नत्थि संदेहो ॥१॥ अंदोलिया वि दूरं, नियसामत्थेण विण्हुणा बाहा । थेवं पिसा न चलिया, मणं व मयणस्स बाणेहिं || २ ||" एवं च विनियत्तरजहरणसंकस्स दसारचक्कपरिवुडस्स हरिणो समइकंतो कोइ कालो । अन्नया संपत्तजोवणं विसयसुहनिप्पिवासं नेमिं निएऊण भणितो समुह विजयाइणा दसारचक्केण केसवो - तहा उवयरसु कुमारं जहा झत्ति पयट्टए विसएसु । तेण वि य भणियातो रुप्पिणि-सच्चभामापमुहातो निययभारियाओ । ताहिं वि जहावसरं सपणयं भणितो एसो कुमारो - सवतिहुयणाइकतं तुह रूवं, निरुवम सोहग्गाइगुणोववेयं निरामयं देहं, सुरसुंदरीण वि उम्मायजणणं तारुण्णं, ता अणुरुवदारसंगहेण करेसु सफलं दुल्लहलंभं मणुय
द्वाविंशं रथनेमी
याख्यम
ध्ययनम् ।
अरिष्टनेमिचरित्रम् |
॥ २७८ ॥