________________
अरिष्टनेमिचरित्रम् ।
जाओ, इयरा वि तम्मित्तो। ततो चुओ धणो संखराया जातो, सा वि जसमई तस्सेव कंता । तत्थ संखो पडिवनमुणिधम्मो अरहंतवच्छल्लाइहेऊहिं निबद्धतित्थयरनामो उववन्नो अवराइयविमाणे । जसमई वि साहुधम्मपहावेण तत्थेवो-10 ववण्णा । ततो चविऊण धणो सोरियपुरे नयरे दसण्हं दसाराणं जेट्ठस्स समुद्दविजयस्स राइणो सिवादेवीए भारियाए कुञ्छिसि चोद्दसमहासुमिणसूइतो कत्तियकिण्हबारसीए उववन्नो पुत्तत्ताए । उचियसमएण य सावणसुद्धपंचमीए पसूया सिवादेवी दारयं । दिसाकुमारिकयजायकम्मसुरासुरविहियजम्माभिसेयाणंतरं कयं राइणा वद्धावणयं । दिट्ठो रिहरयणमतो नेमी सुमिणे गब्भगए इमम्मि सिवाए त्ति 'अरिट्टनेमि' त्ति कयं पिउणा नामं । जातो अट्ठवरिसो। एत्थंतरे य हरिणा कंसे विणिवाइए जीवजसावयणेण जायवाणमुवरि आसुरुत्तो जरासंधो महाराया। तयासंकाए गया पच्छिमसमुदं ते जायवा। तत्थ केसवाराहियवसमणकयाए सवकंचणमयाए बारसजोयणायामाए नवजोयणवित्थराए बारवईए सुहेण चिट्ठति । कालेण य निहयजरासंधा राम-केसवा भरहद्धाहिवइणो राया जाया । अरिद्वनेमी य भयवं जोवणमणुपत्तो विसयपरम्मुहो विसिट्ठकीलाहिं कीलंतो सबजायवपिओ हिंडइ जहिच्छाए । अन्नया समाणवय-वेसा-ssयारेहिं निवकुमारेहिं सह रमंतो गतो हरिणो आउहसालाए, दिट्ठाई देवयाहिट्ठियाइं अणेगाई आउहाई। ततो दिवं कालवढे गेण्हंतो पाएसु निवडिऊण भणितो आउहपालेण—कुमार! किमणेण सयंभुरमणबाहतरणविन्भमेण असक्काणुठाणेणं ?, न खलु महुमहणं वजिय सदेवमणुयासुरे वि लोए इमं आरोविउं कोइ सत्तो । ततो ईसिहसंतेण तमवगणिऊणं आरोवियं लीलाए, अप्फालिया जीवा । तीए रवेण य कंपिया मेइणी, थरहरिउमारद्धा गिरिणो, उत्तट्ठहियया इतो ततो पलायंति जल-थल-खहचारिणो जंतुगणा । ततो अचंतविम्हियाणाऽऽरक्खियनराणं मोत्तूण कालवढं पुणरुत्तं वारंताण वि गहितो पंचयण्णो संखो, आऊरितो य कोउगेण । तस्स सद्देण बहिरियं सवं पि भुयणं, आकंपियं सदेवमणुयासुरं पि
XOXOXOXOXOXOXOXOXOXOR