________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ २७७ ॥
XX
| कुगइमूलं ॥१॥ तहा — गुरुमोह - कलह निद्दा- परिहव उवहास - रोस मयछेऊ । मज्जं दोग्गइमूलं, हिरि- सिरि-मइ-धम्मनाकरं ||२|| अवि य-मज्जे महुम्मि मंसे य, नवणीयम्मि चउत्थए । उप्पज्जंति असंखा, तबण्णा तत्थ जंतुणो ॥ ३ ॥ तहा— सपरोवघायजणया, इद्देव तह नरयतिरियगइमूलं । दुहमारणसयहेऊ, पारद्धी वेरवुड्डिकरा || ४ ||" इमं च सोऊण | संविग्गेहिं तेहिं भणियं भयवं ! देहि अम्ह अप्पणयं धम्मं गिहत्थावत्थोचियं । तेणावि 'सो धम्मो जत्थ दया, दुस| दोसा न जस्स सो देवो । सो हु गुरू जो णाणी, आरंभपरिग्गहोवरतो ॥१॥' इच्चाइ सवित्थरं कहिऊण दिन्नो सम्मत्तमूलो य सावयधम्मो । परितुट्ठाई ताई अणुसासियाई मुणिणा, जहा – “तत्थ वसेज्जा सड्डो, जईहिं सह जत्थ होइ संजोगो । जत्थ य चेइयभवणं, अन्ने वि य जत्थ साहम्मी ॥१॥ देवगुरूण तिसंझं, करेज्ज तह परमवंदणं विहिणा । तह पुप्फवत्थमाईहिं पूयणं सङ्घकालं पि ॥२॥ अन्नं च - अप्पुवनाणगहणं, पञ्चक्खाणं सुधम्मसवणं च । कुज्जा सइ जहसात्, तवसज्झायाई जोगं च ॥ ३॥ अन्नं च - भोयणसमए सयणे, विबोहणे पसवणे भए वसणे । पंचनमोक्कारं खलु, सुम| रेज्जा सङ्घकज्जेसु ॥ ४ ॥ " एवमाइधम्मे थिरीकाऊण ताई आपुच्छिऊण य गतो अहाविहारं साहू । ताइं वि कुणंति साहूवइट्ठमणुट्ठाणं, बद्धं च तेहिं तवस्सिवच्छल्लपञ्चयं सुहाणुबंधि महंतं पुन्नं । अवि य - "वेयावच्चं कीरइ, समणाणं सुवि हियाण जं किंचि । पारंपरेण जायइ, मोक्खसुहपसाहगं तं पि ॥ १॥" पडिवन्नो य तेहिं कालेण जइधम्मो । कालं काऊण सोहम्मे सामाणितो जातो धणो, इयरा वि जातो तस्सेव मित्तो । तत्थ दिवं सुरसुहमणुभविडं चुतो संतो घणो उववन्नो वेयड्डे सूरतेयराइणो पुत्तो चित्तगइनामा विज्जाहरराया । धणवई वि सूररायकन्नगा होऊण जाया तस्सेव भारिया रयणवई नाम । आसेवियमुणिधम्मो माहिंदे घणो सामाणितो, इयरा य तम्मित्तो जातो । ततो चुतो धणो अवराजितो नाम राया जातो, सा वि पिइमई तस्स पत्ती । काऊण समणधम्मं गयाई आरणके कप्पे । घणो सामाणितो
ax ox ox oxoxoxoxoxoxoxoxoxoxo
द्वाविंशं
रथनेमी
याख्यम
ध्ययनम् ।
अरिष्टनेमिचरित्रम् ।
1120011