________________
अरिष्टनेमिचरित्रम् ।
XXX8X6X680X7
अह ऊसिएण छत्तेण, चामराहि य सोहिओ। दसारचक्केण य सो, सबओ परिवारिओ॥११॥ चउरंगिणीए सेणाए, रइयाए जहक्कम । तुडियाण सन्निणाएणं, दिवेणं गयणं फुसे ॥१२॥ एयारिसीए इड्डीए, जुईए उत्तिमाए य । नियगाओ भवणाओ, निजाओ वण्हिपुंगवो ॥१३॥ अह सो तत्थ निजतो, दिस्स पाणे भयहुए। वाडेहिं पंजरेहिं च, सन्निरुद्धे सुदुक्खिए ॥१४॥ जीवियंतं तु संपत्ते, मंसट्ठा भक्खियबए। पासित्ता से महापण्णे, सारहिं इणमबवी ॥१५॥ कस्स अट्ठा इमे पाणा, एए सबे सुहेसिणो । वाडेहिं पंजरेहिं च, सन्निरुद्धा य अच्छहिं? ॥१६॥ | व्याख्या-सुगममेव । नवरम्-राजलक्षणानि चक्रस्वस्तिकादीनि । पुनः सौर्यपुराभिधानं च सूत्रे समुद्रविजय-वसुदेवयोरेकत्रावस्थितिदर्शनार्थम् । 'समुद्रविजयसूनुः अरिष्टनेमिरिति च श्रुते अनेन भगवता कस्मिन् भवे तीर्थङ्करनामकर्म निबद्धम् ? इति विनेयकौतुकापनोदाय तच्चरितं लेशतो लिख्यते| एगम्मि सन्निवेसे गामाहिवस्स सुतो आसि धणनामो कुलपुत्तओ । माउलदुहिया धणवई तस्स भारिया । अन्नया ताई गिम्हयाले मज्झण्हे गयाइं पओयणवसेणमरन्नं । दिट्ठो य तत्थ पंथपरिभट्ठो तण्हाछुहापरिस्समाइरेगेण निमीलियलोयणो किच्छपाणो भूमितलमइगतो किससरीरो एगो मुणी । तं च दद्दूण 'अहो! महातपस्सी एस कोइ इममवत्थं पत्तो' त्ति संजायभत्तिकरुणेहिं सित्तो जलेण, वीइतो चेलंचलेण, संवाहियाणि य धणेण अंगाई । जातो समासत्थो नीतो सग्गाम, पडियरिओ य पच्छाऽऽहाराईहिं । मुणिणा वि दिनो उचिओवएसो, जहा-इह दुहपउरे संसारे परलोगहियं अवस्सं जाणएण कायचं, ता तुम्हे वि ताव मंस-मज-पारद्धिमाईणं करेह निवित्तिं जइ सकेह पालेउं, जतो बहुदोसाणि एयाणि, तहाहि-“पचिंदियवहभूयं, मंसं दुग्गंधमसुइ बीभत्थं । रक्खपरितुलियभक्खग-मामयजणयं |
उ०अ०४७.