SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२७६॥ द्वाविंश रथनेमीयाख्यम|ध्ययनम्। अरिष्टनेमिचरित्रम् । अथ द्वाविंशं रथनेमीयाख्यमध्ययनम् । -womव्याख्यातमेकविंशमध्ययनम् , अधुना रथनेमीयं द्वाविंशमारभ्यते । अस्य चायमभिसम्बन्धः-'अनन्तराध्ययने विविक्तचर्या उक्ता, सा च चरणे धृतिमतैव शक्यते कर्तुम् , अतश्चरणे कथश्चिदुत्पन्न विश्रोतसिकेनाऽपि धृतिराधेया रथनेमिवत्' इत्यनेन सम्बन्धेनायातस्यास्याऽऽदिसूत्रम्सोरियपुरम्मि नयरे, आसि राया महिड्डिए । वसुदेवे त्ति नामेणं, रायलक्खणसंजुए ॥१॥ तस्स भन्जा दुवे आसि, रोहिणी देवकी तहा । तासिं दोण्हं पि दो पुत्ता, इट्ठा राम-केसवा ॥२॥ सोरियपुरम्मि नयरे, राया आसि महिड्डिए । समुद्दविजए नाम, रायलक्खणसंजुए॥३॥ तस्स भज्जा सिवा नाम, तीसे पुत्ते महायसे । भगवं अरिटनेमि त्ति, लोगनाहे दमीसरे ॥४॥ सोऽरिट्टनेमिनामो उ, लक्खणस्सरसंजुओ। असहस्सलक्खणधरो, गोयमो कालगच्छवी ॥५॥ वजरिसहसंघयणो, समचउरंसो झसोदरो । तस्स राईमई कण्णं, भजं जायइ केसवो ॥६॥ अह सा रायवरकण्णा, सुसीला चारुपेहिणी। सवलक्खणसंपुन्ना, विजुसोआमणिप्पहा ॥७॥ अहाह जणओ तीसे, वासुदेवं महिड्डियं । इहागच्छउ कुमारो, जा से कण्णं दलामि हं॥८॥ सबोसहीहिं ण्हविओ, कयकोउयमंगलो। दिवजुयलपरिहिओ, आहरणेहिं विभूसिओ ॥९॥ मत्तं च गंधहत्थि, वासुदेवस्स जेहगं । आरूढो सोहए अहियं, सिरे चूडामणी जहा ॥१०॥ ॥२७॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy