________________
त्तणं । ततो हसिऊण भणियं नेमिनाहेण - मुद्धातो ! असुरूवाणं बहुदोसालयाणं तुच्छसुहनिबंधणाणं अथिरसंगमा | रमणीणं संगेण न होइ सफलं नरत्तणं, अवि य एगंतसुद्धाए निक्कलंकाए निरुवम सुहाए सासयसंजोगाए सिद्धिबहूए चेवोवज्जणेण तस्स सफलत्तं । जतो – “माणुसत्ताइसामग्गी, तुच्छभोगाण कारणे । कोडिं वराडियाए छ, हारिंति अबुहा जणा ॥१॥" अहं सिद्धिनिमित्तमेव जइस्सं । साहितो ताहिं कुमाराभिप्पातो हरिणो । तओ तेण सयं चिय भणितो | नेमी - कुमार ! उसभाइणो वि तित्थयरा काऊण दारसंगहं जणिऊण तणए पूरिऊण पणइजणमणोरहे पच्छिमवयम्मि | पवइया तहा वि संपत्ता मोक्खं, तो एस परमत्थो — दारसंगद्देण पूरेसु दसारचक्कस्स मणोरहे । ततो निबंधं नाऊण | भाविपरिणामं च वियाणंतेण पडिवन्नं हरिवयणं नेमिणा । कहियं च तं दसारचक्कस्स हरिणा । तेण वि संजायहरिसाइरेगेण भणितो हरी — वरेसु कुमाराणुरूवं रायकुमारियं । दिट्ठा गवेसंतेण उग्गसेणरायदुहिया रायमई कन्नगा । सा पुण धणवइजीवो अपराजियविमाणातो चविऊण य तत्थोववन्ना । ततो 'सा चैवाणुरूव' त्ति मग्गितो उग्गसेणो । तेण वि सहरिसेण 'मणोरहाइरित्तो एंस अणुग्गहो' त्ति भणिऊण दिना । ततो कारावियं दोसु वि कुलेसु वद्धावणयं । अन्नदियहम्मि कारावितो वारेज्जमहूसवो । तओ निवत्तिएसु तयणुरूवेसु भत्तवत्थालंकाराईसु करणिज्जेसु परमाणंदेण पत्तो वारिज्जियवासरो । जहाविहिं पउंखिया रायमई, कया सवालंकारसारा । कुमारो वि पसाहितो दिवरमणीहिं समारूढो मत्तवारणं । समागया दसारा सह बलदेव - वासुदेवेहिं । समाहयाई तूराई, ऊसियं सियायवत्तं, आऊरिया जमलसंखा, पगाइयाई मंगलाई, जयजयावियं मागहेहिं । ततो थुबंतो नरदेवसंघेण अहिलसिज्जं तो सुरनररमणीहिं पेच्छितो सबलोएणं महाविच्छडेण पत्तो विवाहमंडवासनं । रायमई वि नेमिकुमारं दहूण आणंदपरबसा | संजाया । अवि य - का हं ? किमेत्थ वट्टइ ?, कत्थ व चिट्ठामि ? को इमो कालो ? । जिणदंसणुत्थपहरिस- हरियमणा
BX BXoXoxoxoxoxoxo
अरिष्टनेमिचरित्रम् ।