SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ चरणविधानम् । * अट्ठ निमित्तंगाई, दिक्षुप्पायंतलिक्खभोमं च । अंगं सर-लक्खण वंजणं च तिविहं पुणेकि कं ॥ १॥ सुत्तं वित्ती तह वत्तियं च पावसुयमउणतीसविहं । गंधैव-न?-वेत्थु आउधMवेयसंजुत्तं ॥२॥" 'दिव्य' व्यन्तराट्टहासादि, 'औत्पातं' सहजरुधिरवृष्ट्यादि, 'आन्तरिक्षं ग्रहभेदादि, 'भौम भूविकाररूपं, 'व्यञ्जनं' मषादि, "वत्थु" त्ति वास्तुविद्या, “आउ" त्ति वैदिकम् । मोहः-मोहनीयं तत्स्थानेषु त्रिंशत्सु, उक्तं हि-“वारिमझेऽवगाहित्ता, तसे पाणे विहिंसई। छाएउ मुहं हत्थेणं, अंतो नायं गलेरेवं ॥ १ ॥ सीसावेढेण वेढित्ता, संकिलेसेण मारएँ। सीसम्मि जे य आहेतु, दुहमारेण हिंसई ॥२॥ बहुजणस्स नेयारं, दीवं ताणं च पाणिणं' । साहारणे गिलाणम्मि, पहुकिच्चं न कुबई ॥ ३ ॥ साहुं अकम्मधम्मो उ, जो भंसेज उवट्ठियं । नेयाउयस्स मग्गस्स, अवगारम्मि वर्दैई ॥४॥ परेसिं सम्मइंसणाईण विपरिणामं करेइ त्ति वुत्तं भवइ । जिणाणणंतनाणीणं, अवण्णं जो पभासएँ । आयरियउवज्झाए, खिसए मंदबुद्धिएँ ॥५॥ तेसिमेव य नाणीणं, सम्मं नो परितप्पई । पुणो पुणो अहिगरणं, उप्पाए [ निवपत्थाणदिणाइ कहेइ त्ति वुत्तं भवइ ] तित्थभेयएं ॥६॥ XXXXXXXXXXXXXX *"अष्ट निमित्ताङ्गानि दिव्यमौत्पातं आन्तरिक्षं भौमं च । आङ्गं स्वर-लक्षणे व्यञ्जनं च त्रिविधं पुनरेकैकम् ॥ १॥ सूत्रं वृत्तिस्तथा वार्तिकं च पापश्रुतमेकोनविंशद्विधम् । गान्धर्व-नाट्य-वास्तु, आयुर्धनुर्वेदसंयुक्तम् ॥ २॥" २ "वारिमध्येऽवगाम असान् प्राणान् विहिनस्ति । छादयित्वा मुखं हस्तेनान्तर्नाद ग्रीवारवम् ॥१॥ शीर्षावेष्टेन वेष्टयित्वा सङ्केशेन मारयेत् । शीर्षे यश्चाऽऽहन दुःखमारेण हिनस्ति ॥ २॥ बहुजनस्य नेतारं, द्वीपं नाणं च प्राणिनाम् । साधारणे ग्लाने प्रभुकृत्यं न करोति ॥ ३ ॥ साधु मधर्मकर्मा तु, यो भ्रंशयेदुपस्थितम् । नेयायिकस्य मार्गस्थापकारे वर्तते ॥ ४॥ परेषां सम्यग्दर्शनादीनां विपरिणामं करोति इत्युक्तं भवति । जिनानामनन्तज्ञानिनामवज्ञां यः प्रभाषते । आचार्योपाध्यायान् खिसति मन्दबुद्धिकः ॥ ५॥ तेषामेव च ज्ञानिनां सम्यग् नो परितर्पयेत् । पुनः पुनरधिकरणमुत्पादयति [नृपप्रस्थानदिनादि कथयति इत्युक्तं भवति ] तीर्थभेदकश्च ॥६॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy