SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृतिः । ॥३४९॥ सोइंदियरागोवरमें', एवं पंच वि इंदिया ५ पंचमवए। उद्देशेषु इत्युपलक्षणत्वाद् उद्देशकालेषु 'दशादीनां दशाश्रुतस्कन्ध-कल्प | एकत्रिंश व्यवहाराणां षडिंशतिसयेष्विति शेषः । उक्तं हि-"दस उद्देसणकाला, दसाण कप्पस्स हुंति छ च्चेव । दस चेव य ववहारस्स चरणविधि* हुंति सबे वि छबीसं ॥ १॥” यो भिक्षुर्यतते । 'अनगारगुणाः' व्रतादयः सप्तविंशतिः, सुव्यत्ययात् तेषु च, उक्तं हि- नामकम| *'वर्यछक्कमिंदियाणं, च निग्गहो भाव करणसच्च च । खमया विरॉगया वि य, मणमाईणं निरोहो य ॥ १॥ कार्याण ध्ययनम् । छक्क जोगम्मि जुत्तया वेर्यंणाहियासणया। तह मारणतियहियासणा य एएऽणगारगुणा ॥ २ ॥" प्रकृष्टः कल्पः-यति चरण| व्यवहारो यस्मिन्नसौ प्रकल्पः स चेहाचाराङ्गमेव शस्त्रपरिज्ञाद्यष्टाविंशत्यध्ययनात्मकं तस्मिन् । उक्तं च- "सत्थंपरिन्ना विधानम्। ट्रा लोगविजओ सीओसणिज्ज सम्मत्तं । आवंति धुर्व विमोहो, उवहाणसुयं महपरिना ॥ १॥ पिंडेसण सेजेरिया भासा ||* वत्थेसणा य पाएसा। उगहपडिमा सत्तिक्कसत्तया भावण विमुत्ती ॥ २ ॥ उग्धायमणुग्घायं, औरोवण तिविहमो निसीहं तु । इइ अट्ठावीसविहो, आयारपकप्पनामो उ ॥३॥" 'तथैव' तेनैव यथावदासेवनादिप्रकारेण, 'तुः समुचये, यो भिक्षुर्यतते ॥ पापश्रुतेषु प्रसङ्गाः-तथाविधाऽऽसक्तिरूपाः पापश्रुतप्रसङ्गाः तेषु एकोनत्रिंशद्भेदेषु, उक्तं हिश्रोत्रेन्द्रियरागोपरमः १ एवं पञ्चापि इन्द्रियाणि २-३-४-५ पञ्चमव्रते। दश उद्देशनकाला दशानां कल्पस्य भवन्ति षडेव । दश चैव च व्यवहारस्य भवन्ति सर्वेऽपि षड्विंशतिः॥१॥" * व्रतषट्कमिन्द्रियाणां च निग्रहो भावः करणसत्यं च । क्षमता विरागताऽपि च मनादीनां निरोधश्च ॥१॥ कायानां षट्कं योगे युक्तता वेदनाऽध्यासनता । मारणान्तिकाध्यासनता च एतेऽनगारगुणाः ॥२॥" ॥३४९॥ + "शस्त्रपरिक्षा लोकविजयः शीतोष्णीयं सम्यक्त्वम् । आवन्ती धूतो विमोक्ष उपधानश्रुतं महापरिज्ञा ॥१॥ पिण्टैषणा शय्या भाषा वस्वैषणा च पात्रैषणा । अवग्रहप्रतिमा सप्तकसक्षिका भावना विमुक्तिः ॥२॥ उद्घातमनुद्घातमारोपणं त्रिविधं निशीथं तु। इत्यष्टाविंशतिविध आचारप्रकल्पनामा तु॥३॥"
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy