SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ चरणविधानम् । मुंजइ सबलो एसो, इगवीसो होइ नायबो २१॥१०॥ द्वाविंशतौ परीषहेषु प्राक्कथितेषु यो मिक्षुर्यतते॥ त्रयोविंशत्यध्ययनयोगात् त्रयोविंशतिसूत्रकृतं तस्मिन् , त्रयोविंशतिसूत्रकृताध्ययनानि चेमानि-*"पुंडरिय किरियठाणं आहारपरिन्न पञ्चक्खाणकिरिया य । अणेगार अद्द नालंद सोलसाई च तेवीसं ॥१॥" तथा रूपम्-एकस्तदधिकेषु प्रक्रमात् सूत्रकृयाताध्ययनेभ्यः 'सुरेषु च' भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकरूपेषु दशाष्टपञ्चैकविधेषु यो भिक्षुर्यतते यथावत्प्ररू पणादिना ॥ "पणवीस" त्ति पञ्चविंशतौ "भावणाहिं" ति सुब्व्यत्ययाद् 'भावनासु' महाव्रतविषयासु, उक्तं हिIt'पणवीसं भावणाओ पन्नत्ताओ, तं जहा-ईरियासमिइ मणगुत्ती वैयगुत्ती आलोइऊण पाणभोयणं आयाणभंडमत्तनिक्खेवणासमिई पढमवए । अणुवीइभासणया कोहेविवेगे लोहविवेगे भैयविवेगे हासविवेगे बिइयवए । उग्गहअणुन्नवणया उग्गहसीमजायणया सयमेव उग्गहअणुगिण्णया साहम्मियउग्गहं अणुण्णविय परिभुजणया साहारणभत्तपाणं अणुन्नविय परिभुंजणयो तईयवए । इत्थि-पसु-पंडगसंसत्तसयणाऽऽसणवजणया इत्थीकहविवजणया इत्थीण इंदियाण आलोयणवजणया पुवरयपुवकीलियाणं विसयाणं असरणया पणीयाहारविवजणया चउत्थवए । भुनक्ति शबल एष एकविंशतितमो भवति ज्ञातव्यः॥१०॥" * "पौण्डरीकं क्रियास्थानमाहारपरिज्ञा प्रत्याख्यानक्रिया च । अनगार भाद्रों नालन्दः षोडश च त्रयोविंशतिः ॥१॥" | "पञ्चविंशतिर्भावनाः प्रज्ञप्ताः। तद्यथा-ईर्यासमितिः १ मनोगुप्तिः २ वचोगुप्तिः ३ आलोक्य पान-भोजनम् ४ आदानभाण्डमात्रनिक्षेपणासमितिः ५ प्रथमव्रते । अनुवीचीभाषणता क्रोधविवेकः २ लोभविवेकः ३ भयविवेकः | हास्यविवेकः ५ द्वितीयव्रते । अवग्रहानुज्ञापनता १ अवग्रहसीमयाचनता २ स्वयमेवाऽवग्रहानुग्रहणता ३ साधर्मिकावग्रहमनुज्ञाप्य परिभुञ्जनता ४ साधारणभक्तपानमनुज्ञाप्य परिभुञ्जनता ५ तृतीयव्रते। १ स्त्री-पशु-पण्डकसंसक्तशयनासनवर्जनता । स्त्रीकथाविवर्जनता २ स्त्रीणाम् इन्द्रियाणामालोकनवर्जनता ३ पूर्वरत-पूर्वक्रीडितानां विषयाणामस्मरणता ४ प्रणीताऽऽहारविवर्जनवा ५ चतुर्थवते । उ० अ०५९
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy