________________
श्रीउत्तरा- * "तं जह उ हत्थकम्म, कुवंते १ मेहुणं च सेवंते २ । राइं च मुंजमाणे ३ आहाकम्मं च मुंजते ४॥ १॥ मैथुनं
| एकत्रिंशं ध्ययनसूत्रे सेवत अतिक्रमादिषु त्रिषु । तत्तो य रायपिंडं ५, कीयं ६ पामिच्च ७ अभिहड ८ अछेज्जं ९ । मुंजते सबले ऊ, पञ्चक्खि
चरणविधिश्रीनेमिच- यऽभिक्ख भुंजते १० ॥२॥ छम्मासऽब्भंतरओ, गणा गणं संकम करिते य ११ । मासभंतर तिन्नि य, दगलेवा ऊो
नामकमन्द्रीया | करेमाणे ॥३॥ मासभंतरओ चिय, माइट्ठाणाई तिन्नि कुणमाणे १२ । पाणइवायाउटिं, कुवंते १३ मुसं वयंते य १४
ध्ययनम् । सुखबोधा-A॥ ४ ॥ गिण्हते य अदिन्नं १५ आउटैि तह अणंतरहियाए । पुढवीए ठाण सेजा, निसीहियं वावि चेएइ १६ ॥ ५॥ ख्या लघु- एवं ससिणिद्धाए ससरक्खाए चित्तमंतसिललेलू । कोलावासपइट्ठा, कोल घुणा तेसि आवासो १७ ॥ ६ ॥ संड-सपाण
चरणवृत्तिः ।
विधानम् । |सबीए, जाव उ संताणए भवे तहियं । ठाणाइ चेयमाणे, सबले आउट्टियाए उ १८ ॥७॥ आउट्टि मूलकंदे, पुप्फे य फले ॥३४८॥
य बीय हरिए य । भुंजते सबले ऊ १९, तहेव संवच्छरस्संतो ॥ ८॥ दस दगलेवे कुछ, तह माइहाण दस य | परिसंतो २०। आउट्टिय सीओदगवग्धारियहत्थमत्ते य ॥ ९ ॥ दबीए भायणेण व, दिजंतं भत्त-पाण घेत्तूणं ।
*"तयथा तु हस्तकर्म कुर्वाणो मैथनं च सेवमानः । रात्रौ च भुञ्जान आधाकर्म च भुजानः ॥१॥ ततश्च राजपिण्ड कीतं प्रामि-JP त्यमभ्याहृतमाच्छेचम् । भुजानः शबल एव प्रत्याख्यायाऽभीक्ष्णं भुजानः ॥२॥ षण्मासाभ्यन्तरतो गणाद् गर्ण सङ्कर्म कुर्वश्च । कामासाभ्यन्तरे श्रींच दकलेपास्तु कुर्वाणः ॥३॥ मासाभ्यन्तरत एव मातृस्थानानि प्रीणि कुर्वाणः । प्राणातिपातमाकुट्या कुर्वाणो मृषाT मावदंश्च ॥४॥ गृहंश्वाऽदत्तमाकुया तथाऽनन्तर्हितायाम् । पृथ्व्यां स्थानं शय्यां नैषेधिकीं वापि चेतयति ॥ ५॥ एवं सखिग्धायां
XI॥३४८॥ सरजस्कायां चित्तवच्छिलालेलुमत्याम् । कोलावासप्रकृष्ठायां कोलाघुणास्तेषामावासः ॥६॥ साण्ड-सप्राण-सबीजं यावत् तु सन्तानकं भवेत् | तत्र । स्थानादि चेतयन् शबल आकुयैव ॥७॥ आकुदृथा मूलानि कन्दान् पुष्पाणि च फलानि च बीजानि हरितानि च । भुजानः शबलस्तु तथैव संवत्सरस्यान्तः ॥ ८॥ दश उदकलेपान् कुर्वन् तथा मातृस्थानानि दश च वर्षान्तः। आकुट्या शीतोदकक्लिसहस्तमात्रे च ॥९॥ दा भाजनेन वा दीयमानं भक्त-पानं गृहीत्वा। .