________________
चरणविधानम्।
विंशतिः, तथा चाऽऽह-*दवदवचारी-दुर्य दुयं वचंतो इहेव अप्पाणं पवडणाइणा अन्ने य सत्ते वावायणाइणा असमाहीए जोयइ परलोगे य अप्पयं सत्तवहजणियकम्मुणा असमाहीए जोयइ १, एवमन्येष्वपि असमाधिस्थानत्वं भावनीयम् । अपमज्जिए ठाणनिसीयणाइ करेइ २, एवं दुप्पमज्जिए वि ३, अइरित्ताए से ज्जाए आसणे वा निवसइ निसीयइ वा ४, राइणिए परिभवइ ५, थेरोवघाई-सीलाईदोसेहिं थेरे उवहणइ त्ति वुत्तं हवइ ६, भूओवघाई-अणट्ठाए एगिदियाइए उवहणइ त्ति वुत्तं हवइ ७, मुहुत्ते मुहुत्ते संजलइ ८, सई कुद्धो य अञ्चंतकुद्धो हवइ ९, पिट्ठिमंसिए १०, अभिक्खणमोहारिणिं भासइ जहा दासो तुमं चोरो व त्ति ११, नवाई अहिगरणाई करेइ १२, उवसंताणि य उईरेई १३, ससरक्खपाए अथंडिलाओ थंडिलं संकमइ, ससरक्खेहिं वा हत्थेहिं भिक्खं गेण्हइ १४, अकाले सज्झायं करेइ १५, असंखडसई करेइ राईए वा महया सद्देण उल्लवइ १६, कलहं करेइ, तं वा करेइ जेण कलहो हवइ १७, तारिसं भासइ करेइ वा जेण सबो गणो झंझविओ अच्छइ १८, सूरोदयाओ अत्थमणं जाव भुंजइ १९, एसणासमिई न पालेइ २०, यो भिक्षुर्यतते । एकविंशतौ शबलयन्ति-कधुरीकुर्वन्ति चारित्रमिति शबलाः-क्रियाविशेषास्तेषु, तथा चाऽऽगमः
* दुतद्रुतचारी-द्रुतं दुतं व्रजन् इहैवाऽऽत्मानं प्रपतनादिना अन्यांश्च सत्वान् व्यापादनादिनाऽसमाधौ योजयते, परकोके च आत्मानं सत्त्ववधजनितकर्मणाऽसमाधी योजयति , अप्रमार्जिते स्थाननिषदनादिकं करोति २, एवं दुष्प्रमार्जितेऽपि ३, अतिरिक्तायां - शय्यायां आसने वा निवसति निषीदति वा ४, रात्रिकान् परिभवति ५, स्थविरोपघाती-शीलादिदोषैः स्थविरान् उपहन्ति इत्युक्तं भवति ६, भूतोपघाती-अनर्थाय एकेन्द्रियादिकान् उपहन्ति इत्युक्तं भवति ७, मुहर्ते मुहुर्ते संज्वकति ८, सकृत् क्रुद्धश्चात्यन्तकुद्धो भवति * ९, पृष्ठमासिकः १०, अभीक्ष्णमवधारिणी भाषते-यथा दासस्त्वं चौरो वा इति ११, नवानि अधिकरणानि करोति १२, उपशान्तानि च उदीरयति १३, सरजस्कपाद अस्थण्डिलात् स्थण्डिलं सङ्कामति, सरजस्काभ्यां वा हस्ताभ्यां भिक्षां गृह्णाति १४, अकाले स्वाध्यायं करोति १५, असंस्कृतशब्दं करोति, रात्रौ वा महता शब्देन उल्लपति १६, कलहं करोति, तद् वा करोति येन कलहो भवति १७, तादृशं भाषते करोति वा येन सर्वो गणो झंझवित आस्ते १८, सूर्योदयाद् अस्तमनं यावद् भुक १९, एषणासमितिं न पालयति २०॥