SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३४७॥ रुद्दोवरोह काले य, महाकाले त्ति आवरे ॥ १॥ अॅसिपत्ते घेणुं "कुंभे, वालुय वेयरणी इय । खैरस्सरे महाघोसे एकत्रिर्श एए पन्नरसाऽऽहिया ॥ २ ॥ तेषु यो भिक्षुर्यतते परिहारपरिज्ञानादिभिः ।। गाथा-गाथाभिधानम् अध्ययनं-षोडशमेषां चरणविधिगाथाषोडशकानि सूत्रकृताऽऽद्यश्रुतस्कन्धाऽध्ययनानि तेषु, उक्तश्च -*"समओ वेयालीयं, उवैसग्गपरिन्न थीपरिन्ना नामकमय। निरयविभत्ती वीरत्थओ य कुसीलाण परिभासा ॥ १ ॥ वीरिएं धम्म संमाही, मग समोसरण अहतह ध्ययनम्। | "गंथो । जमतीतं तह गाही, सोलसमं होइ अज्झयणं ॥२॥” तथा 'असंयमे च' सप्तदशभेदे पृथिव्यादिविषये, तत्स चरणयात्वं चास्य तत्प्रतिपक्षस्य संयमस्य सप्तदशभेदत्वात् । यत उक्तम्-"पुढवि-दग-अगणि-मारुय-वणप्फई-बि-ति विधानम्। चउ-पंणिदि-अंजीवे । 'पेहोपेहे-पमैजण-परिट्ठवण-मणो-वई-कौए ॥ १॥" 'ब्रह्मणि' ब्रह्मचर्ये अष्टादशभेदभिन्ने, उक्तं हि-"ओरोलियं च दिवं, मणवयकाएण करणजोएणं । अणुमोयण-कारावण-करणेणऽद्वारसाऽबंभ ॥ १॥" ज्ञाताध्य| यनेषु उत्क्षिप्तादिषु एकोनविंशतो, यदुक्तम्-उक्खित्तनाए संघाडे, अंडे कुम्मे य सेलेए। 'तुंबे य 'रोहिणी मल्ली, मायंदी चंदिमा इय ॥ १॥ दावद्दवे उदगनाए, मंडुक्के तेयली इय । नंदिफैले अर्वरकंका, आइन्ने सुसु पुंडरिए ॥२॥" | 'स्थानेषु' आश्रयेषु कारणेष्वित्यर्थः, कस्य ? इत्याह-'असमाधेः' असमाधानस्य, तानि च द्रुतं द्रुतं गमनादीनि | रुद्र उपरुद्रः कालश्च महाकाल इति चापरः ॥१॥ भसिपत्रो धनुः कुम्भः, वालुको वैतरणिरिति । खरस्वरो महाघोषः, एते पञ्चदशाऽऽस्याताः ॥२॥ *"समयो वैतालीयं, उपसर्गपरिज्ञा स्त्रीपरिज्ञा च । निरयविभक्तिीरस्तवश्च कुंशीलानां परिभाषा ॥१॥ वीर्य धर्मः समाधिर्मार्गःXI समवसरणं याथातथ्यं ग्रन्थः । आदानीयं तथा गाथा षोडशं भवत्यध्ययनम् ॥ २॥" | "पृथ्वी-दका-ऽग्नि-मारुत-वनस्पति-द्वि-त्रि-चतुः ॥३४७॥ पञ्चेन्द्रिया-ऽजीवेषु । प्रेक्ष्योत्प्रेक्ष्य-प्रमार्जन-परिष्ठापन-मनो-वचः-कायैः॥१॥" + “औदारिकं च दिव्यं, मनोवचाकायेन करणयोगेन । अनुमोदन-कारण-करणरष्टादशाऽब्रह्म ॥१॥"T"उरिक्षप्तज्ञातः सङ्घाटोऽण्डैः कूर्मश्च शैक्षकः । तुम्बश्च रोहिणी मल्छी मार्कन्दी चन्द्रिकेति ॥१॥ दीवद्रव उदकज्ञातो मण्डूकः तेतलिश्च । नन्दीफलमपरकका अश्वः सुर्समा पुण्डरीकम् ॥२॥"
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy