________________
XCXCXCX
जो दंड आरभई, हिंसादंडो भवे एसो ॥ ३ ॥ अण्णट्ठाए निसिरई, कंडाई अन्नमाहणे जो उ । जोऽवनियंतो सस्सं, छिंदेज्जा सालिमाईयं ॥ ४ ॥ एस अकम्हादंडो, दिट्ठि विवज्जासओ इमो होइ । जो सत्तु त्ती काउं, हणई मूढो असत्तुं पि ॥ ५ ॥ छट्ठो मोसाभासा, सत्तमदंडो अदिन्नगहणं तु । अज्झत्थीओ कज्जं, विणा वि जं दुम्मणो चिट्ठे ॥६॥ जाइमयाईमत्तो, हीलेइ परं तु माणकिरिएसा । माइपियभायगाइण, जो पुण अप्पे वि अवराहे ॥ ७ ॥ तिबं करेइ दंडं, दहणंकणबंधतालणाईयं । तम्मित्तदोसवत्ति, किरियाठाणं भवे दसमं ॥ ८ ॥ एक्कारसमं माया, बारसमं जमिह लोभदोसेण । - अन्नेसिं सत्ताणं, वहबंधणमारणे कुणइ ॥ ९ ॥ सययं तु अप्पमत्तस्स भगवओ जाव चक्खुपन्हं पि । निवडइ ता सुहुमा ऊ, इरियाचहिया किरिय चरिमा ॥ १० ॥" 'भूतग्रामाः' जीवसङ्घाताश्च चतुर्दश । ते चामी - "ऐगिन्दिय सुहुमियरा, सन्नियर पर्णिदिया सबित्तिचऊ । पज्जताऽपज्जत्ताभेएणं चउदस ग्गामा ॥ १ ॥" तेषु । तथा परमाश्च ते अधार्मिका परमाधार्मिकाः अम्बादयस्तेषु पञ्चदशसु । यत उक्तं - * ' अंबे 'अंबरिसी चेव, सामे सबले त्ति आवरे ।
यो दण्डमारभते हिंसादण्डो भवेदेषः ॥३॥ अन्यार्थं निसृजति, काण्डादीन् अन्यमाहन्याद् यस्तु । योऽपनयन् सस्यं हिन्धात् शाल्यादिकम् ॥ ४ ॥ एष अकस्माद्दण्डो दृष्टिर्विपर्यासतोऽयं भवति । यः शत्रुरिति कृत्वा, हन्ति मूढोऽशत्रुमपि ॥ ५ ॥ षष्ठो मृषाभाषा, सप्तमदण्डोऽदत्तग्रहणं तु । अध्यात्मिकः कार्यं विनाऽपि यद् दुर्मनाः तिष्ठेत् ॥ ६ ॥ जातिमदादिमत्तो हेलयति परं तु मानक्रिया एषा । मातृ-पितृ-भ्रात्रादीनां यः पुनरल्पेऽप्यपराधे ॥७॥ तीव्रं करोति दण्डं, दहना ऽङ्कन-बन्ध-ताडनादिकम् । तन्मित्रद्वेषप्रत्ययिकं क्रियास्थानं भवेद् दशमम् ॥८॥ एकादशं माया, द्वादशं यदिह कोभदोषेण । अन्येषां सत्वानां बधबन्धनमारणानि करोति ॥९॥ सततं त्वप्रमत्तस्य भगवतो यावत् चक्षुःपक्ष्मापि । निपतति तावत् सूक्ष्मा तु ईर्यापथिकी क्रिया चरमा ॥ १० ॥ " १ “ एकेन्द्रियाः सूक्ष्मा इतरे च, संज्ञिन इतरे पञ्चेन्द्रियाः सद्वित्रिचतुरिन्द्रियाः । पर्याप्ताऽपर्याप्तकभेदेन चतुर्दश आमाः ॥ १॥" * "अम्बोऽम्बर्षिश्चैव श्यामः शवल इत्यपरः ।
चरण
विधानम् |