________________
श्रीउत्तरा
एकत्रिंश चरणविधिनामकमध्ययनम्।
ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुचिः ।
चरणविधानम्।
॥३४६॥
गामनगराण बहिया, बग्घारियपाणिए हाणं ॥ १३॥" 'व्याघारितपाणिके' प्रलम्बभुजस्येत्यर्थः, इयं च त्रिभिर्दिनैर्याति, अहोरात्रस्यान्ते षष्ठभक्तकरणात् । यदाह-"अहोराइया तहिं पच्छा छ8 करेइ" । एकाशनेन चेयमारभ्यते, तेनैव च निष्ठां याति । "एमेव एगराई अट्ठमभत्तेण ठाण बाहिरओ । ईसीपब्भारगए, अणिमिसनयणेगदिही य ॥ १४॥" "साहट्ट दो वि पाए, वग्धारियपाणि ठायइ हाणं" ति, 'ईषत्प्राग्भारगतः' ईषत्कुब्जो नद्यादिदुस्तटीस्थितो वा, 'एकदृष्टिः' एकपुद्गलगतदृष्टिः, 'संहृत्य पादौ' जिनमुद्रया व्यवस्थाप्य इत्यर्थः, सम्यक्करणे चास्याऽवधिज्ञानं मनःपर्यवज्ञानं केवलज्ञानं वा फलमागमेऽभिहितम् । इयं च प्रतिमा रात्रेरनन्तरमष्टमकरणात् चतूरात्रिंदिवमाना। यदाह-"ऍगराइया चउहिं पच्छा अट्ठमं करेइ" त्ति । विस्तरश्चासां दशाभ्योऽवसेयः । एतासु यो भिक्षुर्यतते यथावत् परिज्ञानोपदेशपालनादिभिः ॥ 'क्रियासु' कर्मबन्धनिबन्धनभूतचेष्टासु अर्थाऽनादिभेदतः त्रयोदशसु, तथा चागमः -"अट्ठाणट्ठा हिंसाऽकम्हा दिट्ठी य मोसऽदिन्ने या। अज्झत्थ माणमित्ते, माया लोभेरियावहिया ॥ १॥" आसां भावार्थः पुनरयम्-तैसथावरभूयहिओ, जो दंडं निसिरई हु कजम्मि । आयपरस्स व अट्ठा, अट्ठादंडं तयं विति ॥ १॥ जो पुण सरडाईयं, थावरकायं व वणलयाईयं । मारेउ छिदिऊण व, छडे एसो अणट्ठाए ॥२॥ अहिमाइ वेरियस्स व, हिंसिंसुं हिंसई व हिंसिहिई। प्रामनगरयोर्बहिस्ताद् व्याधारितपाणिकं स्थानम् ॥ १३॥","अहोरात्रिकी तन्त्र पश्चात् षष्ठं करोति" २ "एवमेव एकरात्रिकी अष्टमभक्तेन स्थानं बहिस्तात् । ईषप्राग्भारगतोऽनिमिषनयनकदृष्टिा ॥१४॥३ "संहृत्य द्वावपि पादौ व्याधारितपाणिः तिष्ठति स्थानमिति" : "एकरात्रिकी चतुर्भिः पश्चात् अष्टमं करोती"ति । ५ "अर्थाऽना हिंसा, अकस्माद् दृष्टिश्च मृषाऽदत्तं च। अध्यात्म मानो मैत्री, माया लोभ ईर्यापथिकी ॥॥" ६ "सस्थावरभूतहितो, यो दण्डं निसृजति खलु कायें। आत्मनः परस्य वाऽर्थ, अर्थदण्डं तकं युवते ॥१॥ यः पुनः सरटा| दिकं, स्थावरकार्य वा वमलतादिकम् । मारयित्वा छित्वा वा, मुश्चति एषोऽनर्थाय ॥२॥ ब्रह्मादेः वैरिणो वाऽहिंसीत् हिनस्ति वा हिसिष्यति ।
॥३४६॥