SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ | एकत्रिंश चरणविधिनामकमध्ययनम् । श्रीउत्तरा- Kaalजाणं आहम्मिए जोए, पजेइ पुणो पुणो। कामे वमेत्ता पत्थेइ, इहऽन्नभविएँ इ वा ॥ ७ ॥ अमिक्खं बहुस्सुएऽहं ति | ध्ययनसूत्रे जो भासंतऽबहुस्सुओ। तहा य अतवस्सी वि, जे तवस्सि तिऽहं वैए ॥ ८ ॥ जायतेएण बहुजणं, अंतो धूमेण हिंसएँ । श्रीनेमिच- अकिञ्चमप्पणा काउं, कयमेएण भासए ॥ ९॥ नियडुवहि-पणिहीए पलिउंचे सादिजोयजुत्ते थे । बेइ सवं मुसं वयसि, न्द्रीया अज्झीणझंझए सया ॥ १०॥ अद्धाणम्मि पविसित्ता, जो धणं हरइ पाणिणं । वीसंभित्ता उवाएणं, दारे तस्सेव सुखबोधा- लुब्भइ ॥ ११ ॥ अमिक्खमकुमारे उ, कुमारेऽहं ति भासएँ । एवं अबंभयारी वि बंभयारि त्ति भासएँ ॥ १२ ॥ जेणेवेख्या लघु- सरियं नीए, वित्ते तस्सेव लुभएँ । तप्पहावुट्ठिए वा वि, अंतरायं करेइ से" ॥ १३ ॥ सेणावई पसत्थारं, भत्तारं वृत्तिः । वा वि हिंसए । रटुस्स वा वि निगमस्स, नायगं सेहिमेव वा ॥ १४ ॥ अपस्समाणो परसामि, अहं देव त्ति वा वएँ । अवण्णेणं च देवाणं, महामोहं पकुवई ॥१५॥" सिद्धानामतिशायिनो गुणाः सिद्धातिगुणा एकत्रिंशद्, उक्तं हि॥३५०॥ "पडिसेहण संठाणे, वन्ने-गंधे-रसे-फार्स-वे, य । पण-पण-दु-पणऽट्ठ-तिहा इगतीसमकायऽसंगऽरुहा ॥ १ ॥ अथवा विधानम्। जानन् आधर्मिकान् योगान् प्रयुनक्ति पुनः पुनः। कामान् वान्त्वा प्रार्थयते इहान्यभविकान् वा ॥॥ अभीक्ष्णं बहुश्रुतोऽहमिति यो भाषतेऽबहुश्रुतः। तथा चातपस्ख्यपि यस्तपस्यहमिति वदेत् ॥८॥ जाततेजसा बहुजनमन्त—मेन हिनस्ति । अकृत्यमात्म ना कृत्वा a कृतमेतेन भाषते॥९॥ निकृत्युपधि-प्रणिधिकः परिकुञ्चति सातियोगयुक्तश्च । ब्रूते सर्व मृषा वदसि अक्लेशं क्लेशयति सदा ॥ १० ॥ अध्वनि प्रवेश्य यो धनं हरति प्राणिनाम् । विश्रम्म्योपायेन दारेषु तस्यैव लुभ्यति ॥ ११॥ अभीक्ष्णमकुमारस्तु कुमारोऽहमिति भाषते । एवमब्रह्मचार्यपि ब्रह्मचारीति भाषते ॥ १२॥ येनैवैश्वयं नीतो वित्ते तस्यैव लुभ्यति । तत्प्रभावोस्थितो वाऽपि अन्तरायं करोति तस्य ॥१३॥ सेनापति प्रशास्तारं भर्तारं वाऽपि हिनस्ति । राष्ट्रस्य वापि निगमस्य नायकं श्रेष्ठिनमेव वा ॥ १४ ॥ अपश्यन् पश्याम्यहं देवान् इति वा वदेत् । अवर्णेन च देवानां महामोहं प्रकुरुते ॥ १५॥","प्रतिषेधनं संस्थाने वर्ण-गन्ध-रस-स्पर्श-वेदे च । पञ्च-पञ्च-द्वि-पञ्चा-5-विधा एकत्रिंशदकायाऽसनाऽरुहाः ॥३॥ ॥३५०॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy