SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ चरणविधानम्। नव दरिसणम्मि चत्तारि आउए पंच आइमे अंते । सेसे दो दो भेया, खीणमिलावेण इगतीसं ॥२॥" "जोगे" ति| सूचकत्वात् सूत्रस्य योगसङ्घहा यैः योगा:-शुभमनोवाकायव्यापाराः सह्यन्ते-स्वीक्रियन्ते, ते च द्वात्रिंशद् , उक्तं हि*आलोयणा निरंवलावे, आवईसु दृढधम्मैया । अणिस्सिओवहीणे य, सिक्खा निप्पंडिकम्मया ॥१॥ निरपलापः स्यादाऽऽचार्यः दत्तायामालोचनायां नान्यस्मै कथयति । अन्नायया अलोभे य, 'तितिक्खा अर्जवे सुई । सम्मैट्ठिी समाही य, आयारे विणओवएँ ॥२॥ अज्ञातता तपसि कार्या, तितिक्षा-परीषहादिजयः, 'सुइ' त्ति शुचिना भाव्य संयमवतेत्यर्थः । धिईमई य "संवेगो, “पणिही सुविही "संवरे । अत्तदोसोवसंहारे, सबकामविरत्तया ॥ ३ ॥ धृतिप्रधाना मतिधृतिमतिः, प्रणिधिः-माया सा त्याज्या, सुविधिः कार्यः । पञ्चक्खाणे विउँस्सग्गे, अप्पमाए लवालवे । झाणसंवरेजोगे य, उदए मारणंतिए॥४॥ प्रत्याख्यानं मूलगुणोत्तरगुणविषयतया द्विभेदमिति द्वारद्वयम् । “लवालवे" त्ति का लोपलक्षणम् , क्षणे क्षणे सामाचार्यनुष्ठान विधेयम् , ध्यानमेव संवरयोगो ध्यानसंवरयोगः, "उदए मारणंतिए" त्ति वेदनोदये मारणान्तिके न क्षोभः कार्यः । संगाणं च परिन्नीया, पायच्छित्तकरणे इय । औराहणा य मरणंते, बत्तीसं जोगसंगहा ॥५॥" ततो द्वन्द्वे सिद्धातिगुणयोगास्तेषु ॥ त्रयस्त्रिंशद् 'आशातनासु च' अहंदादिविषयासु प्रतिक्रमणसूत्रप्रतीतासु पुरतः नव दर्शने चत्वार्यायुषि पनादावन्ते। शेषे द्वौ द्वौ भेदौ क्षीणाभिलापेन चैकत्रिंशत् ॥२॥" *"मालोचना निरपलाप आपत्सु दृढधर्मता । अनिश्रितोपधानश्च शिक्षा निष्पतिकर्मता ॥॥ अज्ञातता अलोभश्च तितिक्षाऽऽर्जवः शुचिः । सम्यग्दृष्टिः समाधिश्वाचारो | विनयोपगः ॥२॥ तिमतिश्च संवेगः प्रणिधिः सुविधिः संवरः । आत्मदोषोपसंहारः सर्वकामविरकता ॥३॥ प्रत्याख्यानं व्युत्सर्गोsप्रमादो कवालवः । ध्यानसंवरयोगश्चोदये मारणान्तिके ॥ ॥ सङ्गानां च परिज्ञाता प्रायश्चित्तकरणमिति । भाराधना च मरणान्ते द्वात्रिंशद् योगसङ्ग्रहाः ॥५॥"
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy