SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ ALORA COM श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । एकत्रिश चरणविधिनामकमध्ययनम्। शिक्षकगमनादिकासु वा समवायाङ्गाभिहितासु, तथाहि-*सेहे राइणियस्स पुरओ वा पक्खओ वा आसन्ने वा गंता भवइ । एवं चिट्ठित्ता ६ । एवं निसीइत्ता । ९ । बहिया वियारभूमीगए पुचतरं आयामइ। पुश्विं चेव गमणागमणं | आलोएइ । राओ वाहरमाणस्स राइणियस्स जागरमाणे वि अपडिसुणेत्ता भवइ । कंचि आलवियत्वं पुस्विं चेव आलवइ । असणाई पुवं सेहतरस्स आलोएइ पच्छा राइणियसे । एवं उवदंसेइ । एवं निमंतणं करेइ । अणापुच्छाए जो जमिच्छइ तस्स तं खळू खैद्धं देइ प्रचुरमित्यर्थः । मणुन्नं मणुन्नं अप्पणा चेव आहारेइ । दिवसओ रायणियरस वाहरमाणस्स न पडिसुणेई"। राइणियस्स खद्धं खद्धं वत्ता भवइ षड्सद्देण खरनिहुरं भणतीत्यर्थः। वाहरिए संते जत्थ गए सुणइ तत्थ गए चेष उल्लावं देइ । किं भणसि त्ति वत्ता भवति । तुम ति वयई"। तज्जाएण पडिभणइ-कीस अजो गिलाणस्स न करेइ ? इचाइ भणिओ तुम कीस न करेसि ? त्ति भैणतीत्यर्थः । कहं कहेमाणस्स नो सुमणसो हवइ । नो सुमरसि तुमं ति भासह । कहं छेत्ता भवइ । परिसं भेत्ता भवइ-भिक्खावेला घट्टइ एबमाइउल्लवणेण सुत्तऽत्थपोरिसिं भिमतीबर्थः ।। चरणविधानम्। ॥३५१॥ * BXOXOXOXO * "शैक्षो रात्रिकस्य पुरतो वा पार्श्वतो वा आसन्ने वा गन्ता भवति । एवं स्थिरवा ६ । एवं निषद्य ९ बहिस्सा विचारभूमिगतः Pापूर्वतरं आचामति १०। पूर्व चैव गमनागमनमालोचबति ।। रात्रौ व्याहरतो राशिकस्स जाप्रदपि अप्रतिचीता भवति १२ टीकशिदाकपितव्यं पूर्व चैवाहपति १३। अचनादि पूर्व शैक्षतरस्य आलोचयति पश्चाद् राविकख १४ । एवं उपदर्शयति १५। एवं निमन्त्रण करोति १६ । अनापृच्छया यो यदिच्छति तस्मै तत् प्रत्रं प्रचुरं ददाति १७ । मनोझं मनोज्ञं वात्मना एवं बाहरति १८ दिवसतः रातिकस्य व्याहरतो न प्रतिशृणोति १९। रातिकस्य शीघ्रं शीघ्रं वक्ता भवति, महच्छब्देन खरनि भणति २०। व्याहतः सनूर ॥३५१॥ यत्र गतः शृणोति तत्र गतश्चैवोछापं ददाति २१॥ किं भणसि इति वक्ता भवति २२ । स्वमिति वदति २३ । तज्जातेन प्रतिभणति-करमाद् आर्यों ग्लानस्य न करोति? इत्यादि भणितः त्वं कस्मात् न करोति? इति भणति २४ । कथा कथयमाणस्य नो सुमना भवति २५। भो| सरसि त्वमिति भाषते २६। कया छेत्ता भवति २७॥ परिषदं मेत्ता भवति-भिक्षवेला वर्तते एषमाधुलपमेय सूत्रार्यपौरक्षीं भिमति २०।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy