SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ अणुट्टियाए परिसाए कहेइ, सह निविद्वाए चेव, अहिगयरेहिं अत्येहिं तमेव सुत्तं विगप्पेई इत्यर्थः । संथारय । चरणपाएण घई। संथारए निसीयइ तुपैट्टा वा । उचासणे निसीयेई । समासणे वौ। यो मिखुर्यतते गायोगं श्रद्धानसे-1- विधानम्। वनावर्जनादिना इत्येकोनविंशतिसूत्रार्थः ॥२-३-४-५-६-७-८-९-१०-११-१२-१३-१४-१५-१६-१७-१८-१९-२०॥ अध्ययनार्थ निगमयितुमाहहर एएसुठाणेसु, जे भिक्खू जयई सया।खिप्पं से सघसंसारा, विप्पमुचइ पंडिए।॥२१॥ तिबेमि॥ व्याख्या इति' अनेन प्रकारेण 'एतेषु' अनन्तरोक्तेषु, शेषं स्पष्टमिति ॥ २१ ॥ र इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुख योधायां चरणविधिनामकमेकत्रिंशमध्ययन समाप्तम् ॥ अनुत्थितायै परिषदे कथयति, तथा निविष्टायै चैव, अधिकतररथैः तदेव सूत्र विकल्पयति २९ । संस्तारकं पादेन घट्टयति ३० । संस्तारके निषीदति त्वग्वर्तयति वा । उच्चासने निषीदति ३२ । समासने वा ३३।"
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy