________________
अणुट्टियाए परिसाए कहेइ, सह निविद्वाए चेव, अहिगयरेहिं अत्येहिं तमेव सुत्तं विगप्पेई इत्यर्थः । संथारय । चरणपाएण घई। संथारए निसीयइ तुपैट्टा वा । उचासणे निसीयेई । समासणे वौ। यो मिखुर्यतते गायोगं श्रद्धानसे-1- विधानम्। वनावर्जनादिना इत्येकोनविंशतिसूत्रार्थः ॥२-३-४-५-६-७-८-९-१०-११-१२-१३-१४-१५-१६-१७-१८-१९-२०॥ अध्ययनार्थ निगमयितुमाहहर एएसुठाणेसु, जे भिक्खू जयई सया।खिप्पं से सघसंसारा, विप्पमुचइ पंडिए।॥२१॥ तिबेमि॥
व्याख्या इति' अनेन प्रकारेण 'एतेषु' अनन्तरोक्तेषु, शेषं स्पष्टमिति ॥ २१ ॥
र
इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुख
योधायां चरणविधिनामकमेकत्रिंशमध्ययन समाप्तम् ॥
अनुत्थितायै परिषदे कथयति, तथा निविष्टायै चैव, अधिकतररथैः तदेव सूत्र विकल्पयति २९ । संस्तारकं पादेन घट्टयति ३० । संस्तारके निषीदति त्वग्वर्तयति वा । उच्चासने निषीदति ३२ । समासने वा ३३।"