SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ *QXXXX XCXCXXXCXX विसेसा सायरं पवेसिया निययमंदिरं । अन्नेसिया सबओ तुम्हे, ण य कहिंचि दिट्ठा। ता संपयं पि सुंदरमणुट्ठियं जमागया । एवं चाऽऽलविऊण नीओ तेण कुमारो सत्थवाहमंदिरं । कयसघोवयारस्स य रयणवईए सह वित्तं पाणिग्गणं । तओ तीए सह विसयसुहमणुहवंतो चिट्ठइ । अन्नया य 'वरधणुणो दिवसओ' त्ति पयंपिय भोजं भुंजंति बंभणाइणो, जाव सयं चैव वरधणू जणियबंभणवेसो भोयणनिमित्तमागओ, भणिउं पयत्तो – जहा भो ! साहिज्जउ तस्स भोज्जकारिणो जहा जइ मज्झ भोयणं पयच्छह, ता तस्स परलोयवत्तिणो वयणोयरम्मि उवणमइ । सिद्धं च तेहिं तमागंतूण कुमारस्स । विणिग्गओ कुमारो । सहरिसं पलोइओ सो कुमारेण पञ्चभिन्नाओ य, आलिंगिउं पविट्ठो मंदिरं । निवत्तमज्जणभोयणावसरम्मि य पुच्छिओ तेण वरधणू निययपउत्तिं साहिउं पयत्तो - जहा तीए रयणीए निद्दावसमुवगयाण तुम्हाणं पिट्ठओ धाविऊण निबिडकुडंगंतरट्ठियतणुणा एक्केण चोरपुरिसेण पहओ बाणेण, तओ पहारवेयणाए परायत्तत्तणओ निवडिओ महियलम्मि, अवायभीरुत्तणओ न साहियं तुम्हें, वोलीणो रहवरो तमंतरालं, अहमवि परिनिबिडतरुअंतरालमज्झेण सणियं सणियं अवक्कममाणो कह कहवि संपत्तो तं गामं जत्थ तुम्हे निवसिया, साहिया य तग्गामाहिवइणा तुम्ह पउत्ती, समुप्पन्न हिययतोसो य पउणपहारो भोयणपत्थणाववएसेण समागओ इहहूं जाव दिट्ठा तुम्हे । एवं च सहरिसमविरत्तचित्ताणं जंति दिया । अन्नया य मंतियं परोप्परं बंभदत्त वरधणूहिं— जहा केत्तियं कालं मुक्कपुरिसगारेहिं अच्छियवं ? । एवं च चिंतयंताणं निग्गमोवायसमुस्सुयाणं समागओ महुमासो । तम्मि य पयत्ते मयणमहूसवे निग्गए णयरिजणवए उज्जाणेसु कोऊहलेणं गया दो वि कुमार-वरधणू । तओ पयत्ते निव्भरे कीलारसे कीडंतेसु विविहकीलाहिं तरुणनरनारीसत्थेसु अतक्कियं चैव मयपरवसो गालियमिंठो निरंकुसो वियरिओ रायहत्थी । समुच्छलिओ कलयलो । भग्गाओ कीलागो - ट्ठीओ । एवं च पयत्ते हल्लोहलए एक्का बालिया समुन्नयपओहरा वियडनियंबबिंवा मत्तकरिकरोरुभया घेविरंगी पलायंती चित्र सम्भूतवक्तव्यता ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy