________________
RAVIKRAM
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
E
॥१९४॥
याओ आगंतूण पुप्फवईए सामेण वुत्ताओ अम्हे-साहिओ भाउवुत्तंतो। तं सुणिय सोयनिब्भराओ रोविउ पवत्ताओ, त्रयोदशं संठवियाओ महुरवयणेहिं धम्मदेसणाए पुप्फवईए । अन्नं च संकरिविजासयासाओ विइयऽम्हवुत्तंताए भणियं तीए- चित्रसम्भूसुमरिजउ मुणिवयणं, मन्निजउ बंभदत्तो भत्त त्ति । तमायन्निय जायाणुरागाहिं मन्नियमम्हेहिं । तो रहसपरवसत्तणओ | तीयाख्यपुष्फवईए चालियाए सियसंकेयपडायाए अन्नत्थ कत्थइ पउत्थे तुमम्मि नाणाविहगामनगराईसु भमंतीहिं तुम न मध्ययनम्। जाहे कहिंचि दिवो ताहे विसन्नाओ इहागयाओ। ततो अप्पतक्कियहिरन्नवुट्ठिविन्भममेत्थ तुह दंसणं जायं ति । ता हे !
चित्रमहाभाग ! सुमरिऊण पुप्फवइवइयर कीरउ अम्हाण समीहियं । एयं सुणिय सहरिसं मन्नियं कुमारेण । निवत्तिऊण
सम्भूतगंधवविवाहं ठिओ रत्तीए ताहिं समं, गोसकाले य वुत्ताओ-गच्छह तुब्भे पुप्फवइसमीवं, तीए समं ताव अच्छियचं
वक्तव्यता। जाव मह रज्जलाभो होइ । 'एवं काहामो' त्ति भणिय गयाओ। गयासु य तासु जाव पलोएइ पासाई ताव न तं धवलहरं न य सो परियणो। चिंतियं च तेण-एसा विजाहरी माया, अन्नहा कहमेयं इंदयालविन्भमं ताण विलसियं? । तओ कुमारो सुमरिय रयणवईए तयन्नेसणनिमित्तं गओ आसमाभिमुहं । जाव ण तत्थ रयणवई ण य अन्नो कोइ । तओ 'के पुच्छामि ? त्ति कलिऊण पलोइयाइं पासाइं, ण य कोइ सञ्चविओ। तओ तीए चेव वइयरं चिंतयंतस्स खणंतरेणागओ |एको कल्लाणागिई परिणओ पुरिसो। पुच्छिओ सो कुमारेण-भो महाभाय ! एवंविहरूवनेवत्थविसेसा कल्लदिणे अज्ज XI वा न दिवा का वि एत्थ बाला ? । तेण य भणियं-पुत्तय ! किं सो तुमं रयणवईए भत्ता ? । कुमारो भणइएवं । तेण भणियं-कल्ले सा मए रुयंती दिट्ठा अवरण्हवेलाए, गओ य तीए समीवं, पुच्छिया य सा मए-पुत्ति !
॥१९४॥ का सि तुम? कओ वा समागया ? किं वा सोयकारणं ? कहिं वा गंतवं ? । तओ तीए किंचि कहियम्मि पञ्चभिनाया, भणिया य-मम चिय दोहित्ती तुमं होसि । मुणियवुत्तंतेण य मया तीए चुल्लपिउणो गंतूण सिटुं । तेण वि जाणिय