SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ सो जणो जेणेवं भणह ? । ताहिं वृत्तं - पसाओ कीरड आसणगहणेण । तओ निसन्नो । कओ मज्जणभोयणाइओ उवयारो । | तदवसाणे य भणिउं पयत्ताओ - जहा महासत्त ! अत्थि इहेव भारहे वासे वेयडुगिरिदाहिणसेढीए सिवमंदिरं णयरं, | जलणसिहो राया, तस्स य विज्जुसिहा नाम देवी, तीए अम्हे दुवे दुहियाओ, जेट्ठो य अम्ह णहुम्मत्तो भाया । अन्नया | अम्ह पिया अग्गिसिहाभिहाणेण मेत्तेण समं गोट्ठीए चिट्ठइ जाव ताव पेक्खर गयणे अट्ठावयपवयाभिमुहं जिणवरबंदणनिमित्तं गच्छंतं सुरासुरसमूहं । दट्ठूण राया वि मित्तेण धूयाहि य सहिओ पयट्टो, कमेण य पत्तो अट्ठावयं । वंदि - | याओ जिणिंदपडिमाओ । कप्पूरागुरुधूवपबुद्धारविंदसुरहिगंधेहिं य कओ उवयारो । तिपयाहिणं काउं निग्गच्छंतेण एगस्स | असोगपायवस्स हेट्ठा दिट्ठ चारणमुणिजुयलं, पणमिऊण य तं निसन्ना तयासन्ने । तओ तेहिं पत्थुया धम्मकहा 1 जहा असारो संसारो, भंगुरं सरीरं, सरयब्भविब्भमं जीवियं, तडिविलसियाणुगारि जोबणं, किंपागफलोवमा भोगा, संझारायसमं विसयसोक्खं, कुसग्गजलबिंदुचंचला लच्छी, सुलहं दुक्खं, दुल्लहं सुहं, अणिवारियप्पसरो मच्चू, ता एवं | ठिए छिंदिज्जउ मोहप्पसरो, कीरउ जिनिंदप्पणीए धम्मे मणं ति । एवं सुणिय लद्धसम्मत्ताइणो जहागयं पडिगया सुरा| इणो । तओ उद्धावसरेण भणियं अग्गिसिहिणा मेत्तेण - जहा भयवं ! एयाणं बालियाणं को भत्तारो भविस्सइ ? त्ति । तेहिं भणियं — एयाओ भाइवहगस्स भज्जाओ भविस्संति । तओ एयं सुणिय साममुहो जाओ राया । एत्थावसरे वुत्तो अम्हेहिं - ताय ! संपयं चैव साहियं मुणीहिं संसारसरूवं, ता अलं अम्हाणमेवंविहावसाणेण विसयसुद्देणं ति । पडिवन्नं च तं ताएण । एवं च वल्लयाए भाउणो चत्तणियदेह सुहकारणाओ तस्स चेव ण्हाणभोयणाइयं चिंतंतीओ चिट्ठम्ह | | जावऽन्नदिणे अम्ह भाउणा पुहविं भ्रमंतेण दिट्ठा तुम्ह माउलगस्स धूया पुप्फवई कन्नगा । तं च रुवाइखित्तचित्तो हरिय आगओ, तद्दिट्ठिमसहंतो विज्जं साहिउं गओ । अओ उवरि तुम्भे नायत्तता । ता हे महाभाग ! तम्मि काले तु भंति चित्र सम्भूतवक्तव्यता ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy