SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा ख्या लघुवृत्तिः । ॥ १९३॥ BX-601-6666 CXCXXXCXCX0 वरधणु !' ति भणमाणो पलावे काउमाढत्तो, कह कह वि संठविओ रयणवईए, तं भणइ – जहा सुंदरि ! न नज्जइ फुडं किं वरधणू मओ ? किं वा जीवइ ? अहं तयन्नेसणत्थं पच्छओ वच्चामि । तीए भणियं -अज्जउत्त ! न एस अवसरो पच्छाचलियवस्स, कुओ ? । जेणाहमेगागिणी, चोरसावयाईहिं य भीममिममरन्नं, अन्नं च इह नियडवत्तिणा | वसिमेण भवियचं जेण परिमलिया कुसकंटया दीसंति । तओ तद्देव पडिवज्जिऊण तीए सह पयट्टो मगहविसयामिमुहं | कुमारो । पत्तो य तविसयसंधिसंठियं एवं गामं । तत्थ य पविसमाणो गामसहामज्झट्ठिएणं दिट्ठो गामठक्कुरेणं । दंसणाणंतर| मेव 'न एस सामन्नो' त्ति कलिऊण सोवयारकयपडिवत्तिणा पूइओ, नीओ नियघराभिमुहं विदिन्नो आवासो, सुहनिसन्नो य भणिओ तेण कुमारो - जहा भो महाभाग ! गाढमुविग्गो विय लक्खियसि ? । कुमारेण भणियं - मज्झ भाया चोरेहिं सह भंडणं कुणतो ण णज्जइ किमवत्थंतरं पत्तो ? ता मए तयन्नेसणनिमित्तं तत्थ गंतवं । तेण भणियं - 'अलं खेएण, जइ | इहाडवीए भविस्सइ तो लभिस्सामो' त्ति भणिऊण पेसिया णिययपुरिसा । गयपच्चागएहिं सिद्धं तेहिं — जहा ण अम्हेहिं कोइ कहिंचि सञ्चविओ, केवलं पहारनिवडिओ एस बाणो पाविओ । तद्ययणायन्नणम्मिय 'नूणं विणिवाइओ' त्ति परित| प्पेऊण गुरुसोयाउलिज्जतमाणसस्स जाया रयणी । पसुत्तो रयणवईए सह कुमारो । एक्कजामावसेसाए रयणीए सहसा त गामे निवडिया चोरधाडी । सा य कुमारप्पहारकडुयाविया भग्गा परम्मुहा । अहिणंदिओ कुमारो सयलगा माहिट्ठिएण | गामपहुणा । गोसम्म य आउच्छिऊण गामठकुरं तत्तणयसहाओ पत्थिओ, रायगिहं पत्तो जहाणुकमेणं । तत्थ णयरबाहिरियाए एक्कम्मि परिवाययासमे ठविऊण रयणवईं पयट्टो णयरब्भंतरं । पविसमाणेण य दिट्ठ एक्कम्मि पएसे अणेगखं - | भसयसन्निविद्वं विविहकम्मणिम्मवियं धवलहरं । तत्थ य दिट्ठाओ दो पवरकन्नाओ । ताओ य कुमारं दद्दूण पयडियगुरुयाणुरायाओ भणिउं पयत्ताओ - किं जुत्तं तुम्हारिसाण वि महापुरिसाण भत्तणुरत्तं जणमुज्झिय परिभमिउं ? । तेण वृत्तं - को (03-03 CXCXXXXCXCX त्रयोदशं चित्रसम्भूतीयाख्य मध्ययनम् । चित्र सम्भूतबक्तव्यता । ॥ १९३ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy