SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ०४० ३३ ******* भणियं सम्म, इद्देव नयरीए धणपवरो नाम सिट्टी, तस्स धणसंचया नाम भज्जा, तीए अहमदृण्ह पुत्ताणमुवरि जाया धूया जतवादभावाएव मन रुव को परियोजक्त्रमिममाराहि उमादत्ता । Gar freeतुद्रेण को गणिया- जहा बच्छे भावसचकवटी वभदत्तो कुमारो पई भविस्सइ । मए भणियं कहता। मया सो नायो ? जक्खेण भणियं पय बुद्धिल-सागरदत्ताणं कुकुड जुज्झे जो दिट्ठो तुहाऽऽणंद जणेही सो नावा भदत्तोति । साहियं च मे तेण - जं किंचि कुक्कुडजुज्झकालाओ वरघणुसहायस्स सामि ! तुद्देह वित्तं, जं च जहा मए हारपेसाइकिञ्चमेवमायरियं ति । सोउमेवं सानुरागो कुमारो समारूढो तीए सह तं रहवरं, पुच्छिया य साकओहुत्तं गंतचं ? रयणवईए भगियं - अस्थि मगहापुरम्मि मह पिउणो कणि भाया धणसत्थवाहो नाम सेडी, सो य मुणियवइयरो तुम्हमम्हं च समागमणं सुंदरं मन्निरसइ, ता ताव तत्थ गमणं कीरउ, तदुत्तरकालं जहिच्छा तुम्हाणं । तओ रयणव इवयणेण पयट्टो नदनिमुद्दो कुमारो । कओ वरघणू सारही । गामाणुगामं च गच्छमाणा निग्गया कोसंविजण - बयाओ, पत्ता गिरिगहणमेकं । तत्थ य कंटय-सुकंटयाभिहाणा दुबे चोरसेणावइणो, ते य दट्टण पहाणरहं विभूसियमित्रयणंच अपपरिवारत्तणओ सन्नझिऊण पत्ता परिडं । कुमारेण विविहभंगेहिं पहरंतेण जिता ते पलाणा दिसोदिसि । तओ पुणो रहवराडो चलिओ कुमारी । मणिओ वरघणुणा - कुमार ! दई परिस्संता तुम्हें ता मुहुत्तमेत्तं निद्रामुहमित्येव रहे सेवेह तओ रयणवईए सह मुझे कुमारो जावऽच्छ ताव गिरिनइमेगं पाविऊण थका तुरंगमा । तओ कवि कुमारी ओ वियंभमाणो, बाई पासाई, न दिटो वरघणू, पाणियनिमित्तमोइन्नो भवि सइ' त्ति कठिण सहिजो सभमं, पडिवचणमलभमाणेण य परामुखियं रहधुरगं, दिहं च तं बहुललोहियालिद्धं । तओ बाबा वरधणु ति कठिण 'हा ! ओ गित्ति मगमाणो निवडिओ रहोच्छंगे, पुणो विरुद्धचेयणो 'हा भाग ! चित्रसम्भूत
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy