________________
त्रयोदशं चित्रसम्भूतीयाख्यमध्ययनम् ।
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच-
न्द्रीया सुखबोधाख्या लघुधृत्तिः । ॥१९२॥
चित्रसम्भूतवक्तव्यता।
भणइ-भयवइ ! तुम मम जणणी ता नत्थि किं पि तुम्हमकहणीयं, एयाए पियंगुलइयाए जो कहिओ सो बंभदत्त- कुमारो जइ मे पई न होइ ता नूणं मरामि । ता एयमायन्निऊण भणिया सा मए-वच्छे ! धीरा होहिं, तहा करिस्सं जहा तुह समीहियं संपज्जिस्सइ । तओ सा किंचि सत्था जाया । कल्लदिणम्मि य हिययासासणत्थं भणिया सा मए- वच्छे ! दिट्ठो सो मए बंभदत्तकुमारो। तीए वि सोउमेवं समूससियहिययाए भणियं-भयवइ ! तुम्ह पसाएण सवं सुंदरं भविस्सइ त्ति, किंतु तस्स विस्सासनिमित्तं बुद्धिलववएसेण इमं हाररयणं करंडए पक्खिविऊण पेसेहि, बंभदत्तनामंकियं| चेम लेहं । निरूवियं च तं तहा कल्लं मए । ता महाभाग ! तुहेसो कहिओ लेवइयरो, संपयं पडिलेहं देहि । मए वि समप्पिओ तीए इमो पडिलेहो-बंभदत्तो वि गुरुगुणवरधणुकलिओ त्ति माणिउं मणइ । रयणवई रयणिवई चंदो इव चंदणीजोगो ॥१॥ सोउं चेमं वरधणुसाहियमदिवाए वि रयणवईए जाओ कुमारो तम्मणो। तहसणसमागमोवायमन्नेसमाणस्स य गयाणि कइवयदिणाणि । अन्नम्मि य दिणे समागओ बाहिराओ वरधणू संभंतो भणि पयत्तो, जहा'कुमार ! इह नयरिसामिणा कोसलाहिवेण अम्हाण गवसणनिमित्तं पेसिया पञ्चइयपुरिसा, पारद्धो य णयरिसामिणा al उवक्कमो' त्ति सुम्मइ बहुसो घुणाहुणी। तओ नाउमेयं वइयरं सागरदत्तेण गोविया दो वि भूमिहरए । समागया रयणी।
भणिओ कुमारेण सागरदत्तो-तहा कुणसु जहा अम्हे अवक्कमामो। एयं च आयन्निऊण निग्गओ य नयरीओ सागरदत्तो। गया थेवं भूमिभागं । तओ अणिच्छमाणं पि कह कह वि नियत्तिऊण सागरदत्तं पयट्टा कुमार-वरधणू।
गच्छतेहिं नयरीए बाहिं जक्खाययणुजाणपायवंतरालपरिसंठिया पहरणसमन्नियरहवरसमीवत्था दिट्ठा एका पवरX महिला । तओ तीए सायरमन्मुट्ठिऊण भणियं-किमेत्तियाओ वेलाओ तुम्हे समागया । तं च सोउं कुमारो भणइ
भहे ! के अम्हे ? । तीए भणियं-सामि ! तुब्भे बंभदत्त-वरधणुणो। कुमारो भणइ-कहमेयमवगयं ? । तीए