SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२३० ॥ XX | लिङ्गव्यत्ययः प्राग्वत्, तथा 'अज्ञानं' तत्त्वानवगमः, 'चः' समुचये, महामुने ! 'एतैः ' क्रियादिभिश्चतुर्भिः स्थानैः "मेयन्ने” त्ति मेयं ज्ञेयं जीवादिवस्तु तज्जानन्तीति मेयज्ञाः क्रियादिभिः स्वस्वाभिप्रायकल्पितैर्वस्तुतत्वपरिच्छेदिन इत्यर्थः, ‘किमि’ति कुत्सितं “पहासइ" त्ति प्रभाषन्ते, विचाराक्षमत्वात् । तथा हि-ये तावत् क्रियावादिनस्तेऽस्तिक्रिया| विशिष्टमात्मानं मन्यमाना अपि विभुरविभुः कर्त्ता अकर्त्ता मूर्खोऽमूर्त्तोऽसौ इत्याद्येकान्तवादमभ्युपगताः, कुत्सितभाषणं चैतत् युक्त्या ऽऽगमबाधितत्वात् । अक्रियावादिनस्तु अस्तिक्रियाविशिष्टमात्मानं नेच्छन्त्येव, एतच्चासङ्गततरम्, प्रत्यक्षादिप्रमाणप्रसिद्धत्वात् तस्य । वैनयिकवादिनस्तु सुर-नृपति-यति-करि तुरग - गो-महिष्य ऽजाऽश्व-शृगाल- काक-बकमकरादिनमस्करणात् क्लेशक्षयमभ्युपगताः, अयुक्तं चैतद्, लोकसमयवेदेषु गुणाधिकस्यैव विनयार्हत्वेन प्रसिद्धत्वात्, | तदितरविनयस्य चाशुभफलत्वात् । अज्ञानवादिनस्तु किमात्मादिस्वरूपज्ञानेन ?, अपवर्गं प्रत्यनुपयोगित्वात् ज्ञानस्य; केवलं कष्टं तप एव कार्यम्, नहि कष्टं विनेष्टसिद्धिरिति प्रतिपन्नाः, इदं च दुर्भाषिततरम्, ज्ञानमन्तरेण हेयोपादेयनिवृत्तिप्रवृत्त्यभावात् । अतः सर्वेऽप्यमी कुत्सितं प्रभाषन्त इति स्थितमिति सूत्रार्थः ॥ २३ ॥ न चैतत् स्वाभिप्रायेणोच्यते किन्तु — इइ पाउकरे बुद्धे, नायए परिनिबुडे । विज्जाचरणसंपन्ने, सच्चे सच्चपरक्कमे ॥ २४ ॥ व्याख्या -' इतीत्येतत् क्रियादिवादिनः कुत्सितं प्रभाषन्त इत्येवंरूपं " पाउकरे” त्ति 'प्रादुरकार्षीत्' प्रकटितवान्, 'बुद्ध:' अवगततत्त्वः, ज्ञात एव 'ज्ञातकः' क्षत्रियः, स चेह प्रस्तावाद् महावीरः । 'परिनिर्वृतः ' कषायानलविध्यापनात् शीतीभूतः विद्याचरणाभ्यां - क्षायिकज्ञानचारित्राभ्यां सम्पन्नो यः स तथा, अत एव 'सत्यः' सत्यवाकू, तथा 'सत्यपराक्रमः' सत्यवीर्य इति सूत्रार्थः ॥ २४ ॥ तेषां च फलमाह - पति नरए घोरे, जे गरा पावकारिणो । दिवं च गईं गच्छति, चरित्ता धम्ममारियं ॥ २५ ॥ अष्टादर्श संगती याख्यम ध्ययनम् । सञ्जय राजर्षे वक्तव्यता । ॥२३० ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy