SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ FOX अष्टादशं संयतीयाख्यमध्ययनम् । दशार्णभद्र राजस्य वकव्यता। श्रीउत्तरा- विचिन्त्य त्राणमेको हि धर्मः॥१॥" एवं संवेगमुवगतो अहिनिक्खंतो जाव सिद्धो, बारसधणू देहमाणो तिवरिसध्ययनसूत्रे सहस्साऊ य एस आसि त्ति ॥ श्रीनेमिच- P | "दसन्न" सूत्रम् । 'दशार्णराज्यं दशार्णजनपदसम्बन्धि राज्यं 'मुदितं' प्रमोदवत् त्यक्त्वा "गं" वाक्यालङ्कारे, न्द्रीया या मुनिः “चरे" त्ति अचारीत् अप्रतिबद्धविहारितया विहृतवानित्यर्थः, दशार्णभद्रो निष्क्रान्तः साक्षात् शक्रेण 'चोदितः' सुखबोधा-1 अधिकविभूतिदर्शनेन धर्म प्रति प्रेरित इति । तथाहिख्या लघु- ___ अस्थि विराडविसए धन्नउरं नाम सन्निवेसो । तत्थेगो मयहरपुत्तो, तस्स भज्जा दुस्सीला पइम्मि परोक्खे दंडियवृत्तिः । ससरक्खेण समं चोरियरमियं करेइ । अन्नया तत्थ नडपेक्खणं जायं। तम्मि य पणच्चितो एगो तरुणनडो इत्थि रूवेण । तीए य छिछईए 'पुरिसो एसो' त्ति जातो नडे अणुराओ, पच्छन्नं च भणितो नडपेडयमयहरो-जइ इमिणा ॥२५०॥ वेसेण मए समं कीलइ इमो ततो अहं अट्ठ सयं देमि । पडिवन्नं च तेण, भणिया य एसा-च्छ तुम, संपयं चेवा|ssगतो एस । पुच्छियं च घरं । साहियमिमीए । गया एसा । रद्धा नडनिमित्तं खीरी । आगतो नियमहरपेसितो नडो। शकयं चलणसोयं । उवविट्ठो भुंजिउं । भरिउ खीरीए भायणं दिन्नं गुलहियं । जाव न भुंजइ तावाऽऽगतो ससरक्खो । तीए भणिओ य नडो-उठेहि, तिलोयरए पविस जावेयं वोलावेमि । पविठ्ठो नडो। आगतो ससरक्खो। 'किमेसा खीरि ?? त्ति पुच्छियमणेण । 'जेमेमि' त्ति साहियमिमीए । तेण भणियं-चिट्ठ ताव तुम अहं जेमेमि त्ति । इयरीए भणियं-नेवं, भुक्खिया अहं ति। बला उवविठ्ठो ससरक्खो । जाव न चेव मुंजइ तावाऽऽगतो से पई। तीए भणियं-लहुँ उठेहि, पविस |एत्थ तिलोयरए, न गंतवं दूर, सप्पो चिट्ठा त्ति । पविट्ठो ससरक्खो। आगतो से पई । भणियं च णेण-किमेयं ? ति । तीए भणियं-भुक्खिय त्ति जेमेमि । इयरेण भणियं-चिट्ट ताव तुमं अहं जेमेमि । इयरीए भणियं-अज्ज अहमी, JN N ॥२५॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy