SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ हरिषेणजयनानोः चक्रिणोर्वक्तव्यता। च पसंगतो भणियं । आसी य बिइतो रिसिमंडलत्थयभणितो विण्हुकुमारमुणी, सो वि एयारिसवत्तवओ चेव, नवरं चक्वट्टिहिंडिरहियमहापउमरायभाया संतिसामिसीसो तवं च काउं सबट्ठसिद्धिं गतो ति। | "एगच्छत्त" सूत्रं सुगमम् । नवरं "माणनिसूरणो" त्ति दृप्ताऽऽरात्यहङ्कारदलनो मनुष्येन्द्रः प्राप्तो गतिमनुत्तराम् । तथाहि। कंपिल्ले नयरे महाहरिस्स राइणो मेराए देवीए चोइसमहासुमिणसूइओ उववन्नो हरिसेणो नाम दसमचक्कवट्टी। जोवणं पत्तो ठाविओ पिउणा रजे । उप्पन्नाई चउद्दस रयणाई। पसाहियं भरहं । कयरजामिसेतो उदारे भोए भुंजतो गमेइ कालं । अन्नया लहुकम्मयाए विरत्तो भववासातो चिंतिउं च पयत्तो-पुवकयसुहकम्मेण मए एरिसा रिद्धी पत्ता, ता पुणो वि परलोगहियं करेमि । भणियं च-“मासैरष्टभिरहा च, पूर्वेण वयसाऽऽयुषा । तत् कर्त्तव्यं मनुष्येण, यस्यान्ते सुखमेधते ॥१॥" एवमाइ परिभाविय पुत्तं च रज्जे निवेसिय निक्खंतो, उप्पन्नकेवलो य सिद्धो । पनरस धणूणि उच्चत्तं, बरिससहस्सा दस आउयमेयस्स संजायं ति ॥ | "अन्नितो” सूत्रम् । 'अन्वितः' युक्तः राजसहस्रैः, "सुपरिच्चाइ" त्ति सुष्ठ-शोभनप्रकारेण राज्यादि त्यजतीत्येवं शीलः सुपरित्यागी दमं "चरे" त्ति अचरीत् 'जयनामा' एकादशचक्री जिनाख्यातं दममिति योज्यम् , चरित्वा च प्राप्तो गतिमनुत्तराम् । तथाहि रायगिहे नयरे समुद्दविजयस्स राइणो वप्पगाए देवीए चोदसमहासुमिणसूइओ जातो जतो नाम पुत्तो। Hal कमेण य सिद्धभरहो जाओ चक्की । रजसिरिमणुवंतो अन्नया विरत्तो भोगाणं, चिंतियं च-"सुचिरमपि | उषित्वा स्यात् प्रियैर्विप्रयोगः, सुचिरमपि चरित्वा नास्ति भोगेषु तृप्तिः । सुचिरमपि सुपुष्टं याति नाशं शरीरं, सुचिरमपि
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy