________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
अष्टादशं संयतीयाख्यमध्ययनम् ।
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
महापद्मचक्रिणो वक्तव्यता।
॥२४९॥
मुणिणा भणियं-जइ एवं ता पट्टणबाहिरुजाणे च्चिय हायंतु । ततो संजायामरिसेण भणियं नमुइणा-चिट्ठउ ताव नगरमुज्जाणं वा, मम रजे वि तुम्हेहिं सवपासंडाहमेहिं गयलज्जेहिं पिइमाइदूसरोहिं न ठाइयचं, ता तुरियं मम रजं मुयह जइ जीविएण कजं । ततो समुप्पन्नकोवानलेण भणियं विण्हुसाहुणा-तहा वि तिण्हं पयाणं थामं देसु । ततो भणियं मंतिणा-दिन्नं, परं जं तिण्डं पयाणं बाहिं पेच्छिस्सामि तमवस्सं लुयसीसं करिस्सामो। तओ समुप्पन्नदारुणकोवानलो वड्डिउं पयत्तो। अवि य-"कयनाणाविहरूवो, बढतो सो कमेण मेरुसमो। जातो जोयणलक्खो, अप्फालियफारफुकारो ॥१॥ कमदहरं कुणतो, गामागरनयरसायराइन्नं । कंपावइ महिवीढं, ढालइ सिहरीण सिहराई ॥२॥ उच्छालइ जलनिहिणो, जोइसचक्कं पि दूरमोसारे। खोभेइ देवदाणवगणमेवं पलयकालो व ॥३॥" तिहुयणसंखोभातो सक्केण |नाऊण मुणिवरं कुवियं पेसियातो गायणसुरसुंदरीतो गायति ताओ-"सपरसंतावओ, धम्मवणविहावसू । दुग्गइगमणहेऊ कोवो, ता उवसमं करेसु भयवं! ॥१॥" ति एवमाई कोहोवसमणाइं गेयाई। एवं च सो भयवं पवड्डमाणदेहो नमुइमंतिं धरणीए छोढुं दिन्नपुवावरसमुद्दपाओ विनायवुत्तंतेण महापउमचक्कवट्टिणा भयवेविरंगेण मन्नाविनंतो थुणिजंतो य तहा संतिनिमित्तं सुरासुरनरेहिं संघेण य बहुविहमुवसामिजंतो कह कहवि किवं काऊण नियत्तो। तप्पमितिं च विण्हुकुमारमुणी 'तिविक्कमो' त्ति नामेण लोगे पसिद्धिमुवगतो त्ति । समुवसंतकोवो य भयवं आलोइयपडिकंतमेत्ते चेव सुद्धप्पा विहरइ । भणियं च-"आयरिए गच्छम्मि य, कुल गण संघे य चेइयविणासे । आलोइयपडिक्कतो, सुद्धो जं निजरा विउला ॥१॥" निक्कलंकं सामन्नमणुपालिऊणं समुप्पन्नकेवलो सिद्धिं गतो। महापउमचक्कवट्टी वि कालेण संसारवासविरत्तो रजसुत्थं काऊण निक्खंतो। अहीयपभूयसुत्तत्थो दुक्करतवचरणरतो निरइयारजइधम्मपरिपालणुजतो होऊण उपाडियकेवलनाणो सिद्धिं गतो। वीसधणूसियदेहो तीसइवाससहस्साऊ य एस भयवं आसि त्ति। विण्हुकुमारचरियं
॥२४९॥