________________
कपिलकेवलिना साधुधर्मकथनम्।
धर्मकथ
। 'अयमि'त्यनेन चात्मा
म निर्दिशतीति सूत्रार्थः ।
कुर्वन् कारयन् 'मुच्येत' त्यज्येत 'कदाचित् कस्मिंश्चिदपि काले "सबदुक्खाणं" ति सुब्व्यत्ययात् 'सर्वदुःखैः नरकादि- गतिभाविमिः शारीरमानसैः क्लेशैः। ततःप्राणातिपातादिनिवृत्ता एव श्रमणाः, त एवाऽतरं तरन्ति नत्वितर इत्युक्तं भवति। | किमेतत् त्वयैवोच्यते ? इत्याह-एवम् उक्तप्रकारेण 'आर्यैः तीर्थकरादिभिः 'आख्यातम्' कथितम् , ये कीदृशाः इत्याह-'यैः' आर्यैः अयं 'साधुधर्मः हिंसानिवृत्त्यादिः 'प्रज्ञप्तः' प्ररूपितः । 'अयमि'त्यनेन चात्मनि वर्तमान प्रति| बोध्यचौराणां प्रत्यक्षं साधुधर्म निर्दिशतीति सत्रार्थः॥८॥ यद्येवं ततः किं कृत्यम् ? इत्याह
पाणे य नाइवाएज्जा, से समिए त्ति वुच्चई ताई।
तओ से पावयं कम्मं, निजाइ उदगं व थलाओ॥९॥ | व्याख्या-"पाणे य नाइवाएजा" चशब्दो व्यवहितसम्बन्धः, ततश्च प्राणान् नातिपातयेत्, चशब्दाद् मृषावादादिनिवृत्तिमाह । किमिति प्राणान् नातिपावयेत् ? इत्याह-"से" त्ति यः प्राणान् नातिपातयिता सः 'समितः' समितिमानिति 'उच्यते' अभिधीयते, किंभूतः सन् ? इत्याह-'त्रायी' अवश्यं प्राणित्राता, समितत्वेऽपि को गुणः ? उच्यते'ततः' समितात् "से" इति अथ "पापकम्' अशुभं कर्म 'निर्याति' निर्गच्छति, उदकमिव 'स्थलात्' इत्युन्नतप्रदेशादिति सूत्रार्थः ॥ ९॥ यदुक्तं प्राणान्नाऽतिपातयेदिति तदेव स्पष्टयितुमाहजगणिस्सिएहिं भूएहिं,तसनामेहिंथावरेहिं च।नोतेसिमारभे दंडं,मणसा वयस कायसाचेव१०
व्याख्या-'जगनिश्रितेषु' लोकाश्रितेषु 'भूतेषु' जन्तुषु 'सनामसु' त्रसाभिधानेषु द्वीन्द्रियादिषु 'स्थावरेषु' पृथिव्यादिषु 'चः' समुच्चये 'नो' नैव "तेसिं" ति 'तेषु' रक्षणीयत्वेन प्रतीतेषु 'आरभेत' कुर्यात् 'दण्डं' वधात्मकं "मणसा
१ चात् कारणाऽनुमत्योरपि निषेधो मृषावादाद्युपलक्षण तत् ।
एहिं भूएहि, ताश्रितेषु भूतेषु'
वेन प्रतीतेषु ।