SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृतिः । ॥१२८॥ वयस कायसा चेव" त्ति आर्षत्वात् मनसा वचसा कायेन, चैवशब्दः समुच्चये। इदमत्र तात्पर्यम्-"सबे वि दुक्खभीरू, अष्टम सवे वि सुहाभिलासिणो सत्ता । सत्वे वि जीवणपिया, सवे मरणाउ बीहंति ॥ १॥ वरमन्नभोगदाणं, धणधन्नहिरन्नर- कापिलीयजदाणं च । न कुणइ तं मणहरिसं, जायइ जो अभयदाणाओ ॥२॥ एहु धम्मपरमत्थु कहिजइ, जेण पीडनं परहमध्ययनम् । न किज्जइ । जो परपीड करइ निश्चितउ, सो भवि भमइ दुक्खसंतत्तउ ॥ ३॥" इति मत्वा न कस्यापि जीवस्य हिंसा कुर्यादिति सूत्रार्थः॥ १०॥ उक्ता मूलगुणाः सम्प्रत्युत्तरगुणा वाच्याः । तेष्वपि एषणासमितिः प्रधानेति तामाह कपिलकेवसुद्धसणा उ णचा णं, तत्थ ठविज भिक्खू अप्पाणं । लिना साधु alधर्मकथनम्। जायाए घासमेसेजा, रसगिद्धे ण सिया भिक्खाए ॥११॥ व्याख्या-शुद्धाः-शुद्धिमत्यो दोषरहिता इत्यर्थः ताश्च ता एषणाश्च-उद्गमैषणाद्याः शुद्धषणास्ताः 'ज्ञात्वा' अवबुध्य 'तत्र' तासु स्थापयेत्' निवेशयेत् 'भिक्षुः' यतिः आत्मानम् । किमुक्तं भवति ?–अनेषणीयपरिहारेण शुद्धमेव गृहीयात्, तदपि किमर्थम् ? इत्याह-"जायाए" त्ति 'यात्रायै' संयमनिर्वाहणनिमित्तं "घासं" ति ग्रासम् 'एषयेत्' गवेषयेत् । उक्त हि-"जह सगडक्खोवंगो, कीरइ भरवहणकारणा नवरं। तह गुणभरवहणत्थं, आहारो बंभयारीणं ॥१॥" इति। एषणाशुद्धमप्यादाय कथं भोक्तव्यम् ? इति प्रासैषणामाह-रसेषु-स्निग्धमधुरादिषु गृद्धः-गृद्धिमान् रसगृद्धः 'न स्यात्' "सर्वेऽपि दुःखमीरवः, सर्वेऽपि सुखाभिलाषिणः सावाः । सर्वेऽपि जीवनप्रियाः, सर्वे मरणाद् बिभ्यति ॥१॥ वरमभोगदान, ॥१२८॥ धनधान्यहिरण्यराज्यदानं च । न करोति तं मनोहर्ष, जायते योऽभयदानात् ॥ २॥ एष धर्मपरमार्थः कथ्यते, वेन पीडा खलु परस्य न | क्रियते । यः परपीडां करोति निश्चिन्तः, स भवे भ्रमति दुःखसन्तप्तः ॥३॥ २"यथा शकटाक्षोपालः, क्रियते भारवहनकारणात् नवरम् । तथा गुणभारवहनार्थमाहारो ब्रह्मचारिणाम् ॥ १॥" .
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy