________________
श्रीउत्तरा
OXox
ध्ययनसूत्रे श्रीनेमिच
न्द्रीया | सुखबोधा- ख्या लघु- वृत्तिः । ॥२८६॥
*
सोउं सत्थवाहो जाओ सावगो । वहमाणो य सत्थो कमेण संपत्तो तं महाडइं जत्थ सो मरुभूई करी । दट्ठण य तत्थ त्रयोविंशं |महासरोवरं समावासिओ तत्तीरे । एत्थंतरम्मि य तम्मि चिय सरोवरे बहुकरिणीपरिवारितो जलपाणथमागतो सो करी, केशिपाऊण य सविलासं जलं विलग्गो पालिसिहरं, पलोइयाई पासाई, तं दट्टण य सत्थमावासियं धावितो तविणा-| गौतमीसणत्थं । तं च तहमागच्छंतं दट्टण पलाणो सत्थजणो । मुणी वि नाऊणोहिणा सट्ठाणे ठितो काउस्सग्गेणं । तेण याख्यमवि करिणा सयलं तं सत्थपएसं दरवलिंतेण दिट्ठो सो महामुणी, धाविओ तदभिमुहं । समासन्नपएसे य तं ध्ययनम्। पलोएमाणो समुवसंतकोहो लेप्पमतो इव निश्चलो ठितो । तं च तहारूवं दह्रण पडिबोहणत्थं मुणी संवरिय-la
पार्श्वनाथकाउस्सग्गो भणइ-भो भो मरुभूइ! किं न सुमरेसि मं अरविंदनरवई अप्पणो वा पुवभवं? । ततो सो तं|
चरित्रम् । सोउं संजायजाईसरणो पडितो मुणिचलणेसु । मुणिणा वि सविसेसं देसणापुब्वयं कतो सो सावगो । ततो गतो सट्ठाणं करी । एत्थंतरम्मि य दट्टणमुवसंतं करिं सचोजो पुणो वि मिलितो सत्थजणो। पणिवइऊण य मुणिचलणेसु सबहुमाणं पडिवजइ दयाइमूलं सावगधम्मं । ततो कयकिञ्चो सत्थो मुणी य नियनियवावारनिरया विहरि पयत्त त्ति । ___ इतो य सो कमठपरिवायगो मरुभूइविणासणेणावि अणियत्तवेराणुबंधो निययाउयक्खए मरिऊणुप्पन्नो कुक्कुडसप्पो, तेण विज्झाडवीए परिब्भमंतेण दिट्ठो चिक्खल्लखुत्तो सो महाकरी, डसितो कुंभत्थले । ततो सो करी तबिसवेयणाभावितो य सम्ममहियासित्ता कालं काऊण समुप्पन्नो सहसारकप्पे सत्तरसागरो देवो। कुक्कडसप्पो वि समयम्मि मरिऊणुप्पन्नो सत्तरसागरोवमाऊ पंचमपुढवीए नेरइतो।
॥८८६॥ इतो य सो करिदेवो चुतो इहेव जंबुद्दीवे दीवे पुषविदेहे सुकच्छविजए वेयङ्कपत्वए तिलयनयरीए विजुगइविज्जाहरस्स कणयतिलयाए देवीए किरणवेगो नाम पुत्तो जातो, सो य कमागयं रजमणुपालित्ता सुरगुरुसूरिसमीवे