________________
| पद्मइत्ता जातो एकल्लविहारी चारणसमणो । अण्णया य आगासगमणेणं गतो पुक्खरवरदीवे । तत्थ य कणयगिरिसन्निवेसे काउस्सग्गं ठितो विचित्तं तवोकम्मं काउमाढत्तो । इतो य सो कुक्कुडसप्पनेरइतो ततो उबट्टित्ता तस्सेव कणयगिरिणो सन्निवेसम्मि जातो महोरगो । तेण य सो दद्रूण मुणी संजायकोवेणं दट्ठो सांगावयवेसु । मुणी विहिणा कालं काऊण अच्चुयकप्पम्मि जंबुद्दुमावत्ते विमाणे जातो देवो । सो वि महोरगो कमेण कालं काऊण पुणो वि सत्तरससागरोवमाऊ जातो पंचमपुढविनेरइओ । किरणवेगदेवो वि तओ चविऊण इहेव जंबुद्दीवे दीवे अवरविदेहे सुगंधिविजय सुहंकराए नयरीए वज्जवीरियस्स रन्नो लच्छिमईए भारियाए समुप्पन्नो वज्जनाभो नाम पुत्तो । सो वि कमागयं रज्जं अणुपालित्ता दिनचक्का उहपुत्तरज्जो खेमंकर जिणसमीवे पवइओ । ततो विविहतवोविहाणेणं बहुलद्धिसंपन्नो गओ सुकच्छं नाम विजयं । तत्थ य अप्पडिबद्धविहारेण विहरंतो संपत्तो जलणगिरिसमीवं । अत्थमिए य दिणय रे तत्थेव द्विओ काउरसग्गेणं । इओ पहायाए रयणीए चलिओ मुणी । इओ य सो महोरगनेरइओ उबट्टिऊण कियंतं कालं संसारमाहिंडिऊण तस्सेव जलणगिरिस्स समीवे भीमाडवीए जाओ चंडालवणयरो, तेण य पारद्धिनिमित्तं निग्गच्छंतेण दिट्ठो पढमं सो चेव मुणी । तओ पुबभववेरवसओ 'अवसउणो' त्ति मण्णमाणेणाऽऽयडूणं काऊण विद्धो बाणेण । तेण य विहुरीकयदेहो विहिणा मरिऊण उप्पन्नो वज्जनाहमुणी मज्झिमगेवेज्जयम्मि ललियंगओ नाम देवो । सो वि चंडालवणयरो तं विवण्णं मुणिं दट्ठूण 'हो हो ! हं महाधणुधरो' त्ति मण्णमाणो परिओसमुवगओ कालेण य मरिऊणुप्पन्नो सत्तमपुढवीए रोरवनरए नेरइओ । इओ सो वज्जनाहदेवो तओ चइऊण इहेव जंबुद्दीवे दीवे पुत्रविदेहे पोराणपुरे कुलिसबाहुस्स रण्णो सुदंसणाए देवीए समुप्पन्नो कणयप्पभो नाम पुत्तो । जाओ य सो कमेण चकवट्टी । अण्णया य तेणं पासा ओवरिसंठिएणं वंदणनिमित्तमागओ गयाऽऽगइयं नहम्मि कुणमाणो दिट्ठो देवसंघाओ । तं च
पार्श्वनाथचरित्रम् |