________________
प्रयोविंशं केशिगौतमीयाख्यमध्ययनम्। पार्श्वनाथचरित्रम् ।
श्रीउत्तरा- दट्टण विण्णायजगन्नाहतित्थयरागमणो निग्गओ तबंदणत्थं । वंदिओ तित्थयरो। उवविट्ठस्स तस्स कया भगवया भवध्ययनसूत्रे | निवेयजणणी देसणा। तओ वंदित्ता पविट्ठो नयरीए चक्कवट्टी । भगवं पि विहरिओ जहाविहारेणं । अण्णया कणयप्पहो श्रीनेमिच- |चक्कवट्टी भावितो तं तित्थयरदेसणं जायजाईसरणो दट्टण अभुयाईए पुवभवे विरत्तसंसारचित्तो पबइओ जगण्णाह
न्द्रीया तित्थयरपायमूले । संपत्तो य कयाइ विहरमाणो खीरवणनामाए महाडवीए, ठिओ य तीए खीरमहागिरिम्मि सूराभिसुखबोधा- मुहो काउस्सग्गेणं । इओ य सो चंडालवणयरनेरइओ ततो उबट्टित्ता जाओ तीए चेव खीरवणाडवीए खरपवयगुहाए ख्या लघु-या | सीहो, सो वि भमंतो कह वि संपत्तो तं मुणिपएसं । तओ समुच्छलियपुववेरेणं विणासिओ तेण सो मुणी समाहिणा वृत्तिः ।
| कालं काऊणं निबद्धतित्थयरनामो पाणयकप्पे महप्पभे विमाणे उववण्णो वीससागरोवमाऊ देवो । सो वि सीहो| ॥२८७॥
मरिऊण पंकपभाए दससागरोवमाउं उवभुंजिऊण तओ उचट्टित्ता बहुसंसारमाहिंडिऊण कम्मवसओ जाओ बंभणकुलम्मि बंभणो। तत्थ य पावोदयवसेणं जायमेत्तस्स चेव तस्स खयं गओ पिइ-माइ-भाइप्पमुहो सयलो वि सयणवम्गो । जीवाविओ य सो दयाए जणवएणं बंभणबालगो, संपत्तो य जोवणं। जणेण बहुहा खिसिज्जमाणो कह कह वि संपन्जमाणभोयणमेत्तवित्ती वेरग्गमुवगओ कंदमूलफलकयाहारो वणम्मि सो तावसो जाओ। कुणइ य तत्थ पंचग्गिपमुहं बहुप्पयारमन्नाणतवोविसेसं । इतो य सो कणयप्पभचक्किदेवो पाणयकप्पाओ चेत्तकिण्हचउत्थीए चविऊण इहेव जंबुद्दीवे दीवे भारहे वासे कासीजणवए वाणारसीए नयरीए आससेणस्स रन्नो वम्माए देवीए पुवरत्तावरत्तकालसमयंसि | विसाहाहिं नक्खत्तेणं तेवीसतिमतित्थयरत्ताए कुञ्छिसि उववन्नो । सो य भगवं तिन्नाणोववेओ 'चइस्सामि' त्ति जाणइ चयमाणो न जाणइ, 'चुतो मि' त्ति जाणइ । पासइ य तीए रयणीए गयवसहसीहाभिसेयदामससिसूरज्झयकुंभपउमसरसागरविमाणरयणुच्चयसिहिदसणरूवे वम्मादेवी चउद्दस महासुमिणे । परितुट्ठमणाए गंतूणमतुरियाए गईए निवेइया ते
॥२८७॥