SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ नियदइयस्स । तेण वि अउबमाणंदमुव्वहंतेण भणिया-पिए ! सवलक्खणसंपन्नो सूरो सबकलासु कुसलो ते पुत्तो भवि-19 | पार्श्वनाथस्सइ । तं च सोऊण सुट्ठयरं परितुहाए अभिनंदियं रायवयणं । पहाए य कयगोसकिञ्चेण अट्टणसालाए कयसत्थगुणणा- चरित्रम् । इवायामेण व्हाएण सबालंकारिएण अत्थाणनिविटेण वाहराविया पहाणपुरिसेहिंतो अट्ठ सुमिणपाढगा उवज्झाया । ते वि X सुइभूया समागया उवविट्ठा भद्दासणेसु, पूइया पुष्फफलवत्थाईहिं । ठविया जवणियंतरिया वम्मादेवी । साहिऊण सुमिणए पुच्छिया ते राइणा तेसिमत्थं । तेहिं वि परोप्परं काऊण सत्थनिच्छयं भणियं-महाराय ! अम्ह सत्थेसु तीसं महा-| सुमिणा बायालीसं च सुमिणा भणिया, तत्थ य तित्थयराणं चक्कीणं च मायरो तेसु गब्भं वक्कममाणेसु गयाईणि चोइस महासुमिणाणि पासंति, केसवाणं बलदेवाणं मंडलियाणं च जणणीओ कमेण सत्त चउरो एकं च महासुमिणं पेच्छंति, ता वम्मादेवी सूरं वीरं कुलाधारं सवंगसुंदरं सवगुणोववेयं समत्थभरहाहिवं चक्कवदि तिहुयणनाहं वा जिणं lal धम्मतित्थयरं साहियाणं नवण्हं मासाणं पसविही । इमं च सोऊणाऽऽणंदाइरेगेण पुलइयतणू सक्कारपुश्वयं विसजिऊण ते उवज्झाए चिट्ठइ राया निवुयमणो । वम्मादेवी सहरिसा सुहंसुहेण गन्भमुबहइ । इओ य जाओ सकस्स आसणकंपो, चिंतियं च-किंनिमित्तमासणचलणं ?' ति सवियक्केण पउत्तो ओही, दिट्ठो भगवं गब्भमुववन्नो । तओ ससंभमो हरिस| निब्भरो उढिओ सिंहासणाओ, सत्तऽपयाई भयवओ अभिमुहमागंतूण तिक्खुत्तो कयपणामो अंचियवामजाणू भूमिनिहियदाहिणजाणू सिररइयकरंजली थोउमाढत्तो-नमोऽत्थु णं अरहंतस्स भगवंतस्स जाव सिद्धिगइनामधेयं ठाणं संपाविउकामस्स पासस्स णं पुरिसादाणीयस्स तेवीसइमतित्थयरस्स, वंदामि भयवंतं अहं इहगए तत्थठियं, पासउ मं भयवं । तयणंतरं च वाणारसीमागंतूणं भयवओ जणणिं अहिणंदए-धन्ना कयउन्ना सुलद्धजम्मफला तिहुयणस्सावि वंदणिज्जा देवाणुप्पिए ! तुम, तुह गम्भे पुरिसुत्तमो जयचिंतामणी तेवीसइमजिणो उपपन्नो। तओ जिणं जणणि च *9XXXXXXXXXXXX
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy