________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया
त्रयोविंश केशिगौतमीयाख्यमध्ययनम् । पार्श्वनाथचरित्रम् ।
सुखबोधाख्या लघुवृत्तिः ।
॥२८८॥
वंदित्ता गओ सको सट्ठाणं । वम्मादेवी य पहट्ठा अइसीय-अइउण्हाइदोसवज्जिएहिं गब्भहिएहिं असणाईहिं तं गम्भ- मुवयरमाणी सुहेण चिट्ठइ । जप्पभिई भयवं उववन्नो गब्भे तप्पभितिं सकाएसेण तिरियजंभगा देवा गामनयराऽरनाइनिहिवाई पोराणाइं पहीणसामियाई महानिहाणाई भयवओ जम्मणभवणंसि साहरंति । तओ पसत्थडोहला सम्माणियडोहला नवण्डं मासाणं अट्ठमाण राइंदियाणं अद्धरत्तसमए पोसबहुलदसमीए पसूया सुहेण दारयं सा देवी, जाओ तीए पगिट्ठो आणंदो। एत्थंतरे दिसाकुमारीमयहरीणं आसणाइं चलंति, तओ ओहिणा आभोइत्ता भयवंतं अहोलोगवत्थवाओ अट्ठ दिसाकुमारिमयहरीओ चउसामाणियसाहस्सीओ सत्ताणीयाइपरिवारपरिवुडाओ हरिसनिब्भराओ 'जीयमेयं ति परिभावंतीओ सविडीए आगंतूण दिवविमाणगयाओ चेव तिपयाहिणीकुणंति, भयवओ जम्मणभवणं उत्तरपुरच्छिमे दिसीभाए विमाणं भूमीए चउरंगुलमप्पत्तं ठवित्ता विमाणेहिंतो पञ्चोरुभित्ता भयवंतं समायरं तिपयाहिणीकाउं सिरे अंजलिं कट्ट वयंति-नमोत्थु ते रयणकुच्छिधारिए ! जगप्पईवदाईए ! जयचिंतामणिपसविए! अम्हे अहोलोगवासिणीओ दिसाकुमारीमयहरीओ तित्थयरस्स जम्मणमहिमं करेमो, तन्न तुमए भाइयचं' ति भणिय वेउविएणं सुरभिगंधेणं वाएणं जोयणपरिमंडलं सबओ जम्मणभवणस्स खेत्तं तणपत्तकट्ठाई आहुणिय आहुणिय परिसोहंति । तयणंतरं-'अत्थमिए नेमिजिणे, जगप्पईवे अणायं भरहं । सबजगुजोयगरे, पुणो सणाहं तुमे जायं ॥ १॥ धण्णसुउण्णो एत्थं, सुलक्षणो आससेणराया वि । वम्मा वि वंदणिज्जा, जेसिं अंगुब्भवो भयवं ॥२॥ अम्हे वि कयत्थाओ, सुरनारित्तं पि बहुमयं अम्ह । जं जाओ अहिगारो, पढमं जिणजम्ममहिमासु ॥ ३॥ इच्चाइ अत्थनिबद्धाइं गेयाइं भगवओ अदूरसामंते गायंतीओ चिट्ठति । एवं उडलोयाओ मंदरकूडवत्थवाओ अट्ठ आगच्छंति गायति य । नवरं अब्भवदलयं विउवित्ता गंधोदगवासं पुप्फवासं च वासंति । एवं पुरच्छिम-दाहिण-पञ्चत्थिमुत्तररुयगवत्थवाओ अट्ठऽट्ठागंतूण तहेव
OSYLR
॥२८८॥