SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ गायति । नवरमहक्कमेण आयंसहत्थाओ भिंगारहत्थाओ तालियंटहत्थाओ चामरहत्थाओ य चिट्ठति । एवं विदि-16 पार्श्वनाथसिरुयगवत्थवाओ चउरो आगच्छंति, नवरं दीवियाहत्थाओ भयवओ चउसु विदिसासु तहेव गायतीओ चिट्ठति । चरित्रम् । एवं मज्झिमरुचगवासिणीओ चत्तारि तहेवाऽऽगच्छंति जाव 'तुमए न भाइयचं' ति वइत्ता भयवओ चउरंगुलवजं नाहिं कप्पंति, वियरए निर्णति, तं रयणाणं पूरेंति, उवरि हरियालियापीढं रइंति । तओ तिदिसिं तिण्णि कयलीहरगे विउर्वति, तेसिं मज्झपएसे तिण्णि चाउसालए तम्मज्झे य तिण्णि सीहासणे विउवंति । तओ भयवंतं करयलउडेणं मायरं च बाहाहिं गिण्हित्ता दाहिणकयलीहरे चाउसाले सीहासणे निसीयाति । तओ चुल्लहिमवंताओ आभिओगियदेवे सयपागसहस्सपागेहिं तेल्लेहिं अब्भंगित्ता सुरहिणा उचट्टणेण उवद॒ति । तओ पुरथिमिल्लचाउसालसीहासणे निसीयावेत्ता गंधोदगेण पुप्फोदगेण सुद्धोदगेण य जिणं वम्मादेविं च मज्जावेंति, सवालंकारविभूसियं करेंति । तओ उत्तरिल्लचाउसालसीहासणे निसीयावेंति । तओ चुल्लहिमवंताओ आभिओगियदेवेहिंतो गोसीसचंदणकट्ठाई आणावित्ता अरणीए य अग्गि पाडेत्ता तेहिं कठेहिं अग्गि उज्जालेत्ता होमं कुणंति, भूइकम्मं करेंति, रक्खापोट्टलियं बंधेति, मणिरयणचित्ते दुवे पाहाणवट्टगे गहाय भगवओ कण्णमूले टिंटियाविंति, वयंति य-भवउ भयवं पव्वयाउए २ । तओ बाहाहिं संगेण्हित्ता जम्मणभवणसयणिजंसि तित्थयरमायरं निसीयावेत्ता तीए पासे भयवंतं ठवित्ता गायंतीओ चिट्ठति । एत्थंतरे सहाए सुहम्माए सुहनिसण्णस्स सक्कस्स देविंदस्स एरावणवाहणस्स वज्रपाणिस्स आसणं चलइ, तओ ससंभमो सक्को ओहिं पउंजइ, तित्थयरं च पासइ, तओ हरिसवसविसप्पंतहियओ किरीड-केऊर-कुंडल-हाराऽलंकारभूसियसरीरो तुरियं सीहासणाओ अब्भुतुति, रयणपाउया ओमुयइ, एगसाडियं उत्तरासंगं करेइ, सत्तऽहपयाई भगवओ अभिमुहमागच्छइ जाव 'पास मं भयवं' ति वंदित्ता नमसित्ता पुरस्थामिनुहो सीहासणे निसीया । उ०म०४९
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy