SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ षडविंशं श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृचिः । ॥३१३॥ चासौ सयात्रयातिक्रमणतो युगपदनेकवस्त्रग्रहणतो वा धूनना च-कम्पना अनेकरूपधूनना । तथा यत् करोति 'प्रमाणे' प्रस्फोटनादिसङ्ख्यालक्षणे प्रमादं यच्च 'शङ्किते' प्रमादतः प्रमाणं प्रति शङ्कोत्पत्तौ गणना-अङ्गुलिरेखास्पर्शनादिना एकद्वित्रि- सामाचासङ्ख्यात्मिका तामुपगच्छति गणनोपगं यथा भवत्येवं गम्यमानत्वात् प्रस्फोटनादि कुर्यात् सोऽपि दोषः । सर्वत्र पूर्व- ख्यिमसूत्रादनुवर्त्य वर्जनक्रिया योजनीया । एवं चानन्तरोक्तदोषैरन्विता सदोषा प्रत्युपेक्षणा, वियुक्ता तु निर्दोषेत्यर्थादुक्तम् ॥ ध्ययनम् । साम्प्रतं त्वेनामेव भङ्गकदर्शनद्वारेण साक्षात् सदोषां निर्दोषां च किचिद्विशेषतो वक्तुमाह-"अणूणाइरित्त" त्ति यतिदिनऊना चासावतिरिक्ता चोनातिरिक्ता न तथा अनूनातिरिक्ता प्रतिलेखा, इह च न्यूनताधिक्ये प्रस्फोटनाप्रमार्जनबेलां चाश्रित्य XI कृत्यम्। वाच्ये, यत उक्तम्- "खोडणपमजवेलासु चेव ऊणाहिया मुणेयवा" । "अविवच्चास" त्ति विविधो व्यत्यासः-विपर्यासो यस्यां सा विव्यत्यासा न तथा 'अविव्यत्यासा' पुरुषोपधिविपर्यासरहिता कर्त्तव्येति शेषः । अत्र च त्रिभिर्विशेषणपदैरष्टौ | भङ्गाः सूचिता भवन्ति । स्थापना चेयम्- sss | 155 Issss issumतेषु च का शुद्धः? को वाऽशुद्धः? इत्याह-'प्रथमं पदम्' आद्यभङ्गकरूपं प्रशस्तम्, शेषाणि तु अप्रशस्तानि ॥ निर्दोषामप्येनां कुर्वता यत् परिहर्त्तव्यं तत् काकोपदेष्टुमाह-"पडिलेहे"त्यादि वाचयति अन्यं स्वयं 'प्रतीच्छति' वा आलापादिकं गृह्णाति य इति गम्यते ॥ स किम् ? इत्याह-"पुढवी"व्यादि स्पष्टम् । नवरं षट्रायविराधक एवम्-प्रमत्तो हि कुम्भकारशालादौ स्थितो जलभृतघटादिकमपि प्रलोठयेत् , ततस्तज्जलेन मृदग्निबीजकुन्थ्वादयः प्लाव्यन्ते, यत्र चाग्निस्तत्र चावश्यं वायुरिति षण्णामपि विराधना । तदनेन प्रतिलेखनाकाले हिंसाहेतुत्वाद् मिथः कथादीनां परिहार्यत्वमुक्तम् , इत्थं प्रथमपौरुषीकृत्य- ॥३१३॥ मुक्तम् । द्वितीयपौरुषीकृत्यम् "बीए झाणं झियायई" इत्यनेनोक्तमेव । उभयं चैतदवश्यं कर्त्तव्यम् । अतस्तृतीयपौरुषीकृत्यमप्येवम् उत कारण एवोत्पन्ने ? इत्याशझ्याह-"तइए" इत्यादि सुगमम् । नवरम्-औत्सर्गिकमेव तृतीयपौरुषीभक्त
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy