________________
नवम
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
नमिप्रवज्याऽऽख्यमध्ययनम्।
नमिचरित्रम् ।
अज्ज प्पभाए परिभमंतेण दिट्ठो तुज्झ तणओ, पुवभवऽभत्थसिणेहाओ अईवपमुइयहियएण गहिओ । एत्थंतरे य पयाणु| मम्गेण समागयं सेण्णं । तओ कुंजरमारुहिऊण गओ सनयरं । समप्पिओ पुप्फमालाए दारओ। कयं वद्धावणयं ।
तत्थ सिणेहेणं परिवडुइ । जावेयं सो भयवं वजरेइ तावागयं मणिमयखंभं पलंबियमुत्ताहलमालं दारनिहियतारानियरं | फलिहमणिमयसिहरं खिंखिणीजालरवमुहलं तूररवबहिरियदियंतरं अमरबहुघुट्ठजयजयरवं विमाणमेगं । नीहरिओ तओ वररयणमउडधारी चलंतमणिकुंडलजुयलो रुइरहारविराइयवच्छो एगो सुरो । सो तिपयाहिणीकाऊण निवडिओ मयणरे. हाए चलणेसु । पच्छा मुणिणो चलणजुयलं नमेऊण उबविट्ठो धरणिवट्टे । तओ विजाहरेण जइणो अविणयमेयं दटुं भणियं-अमरेहि नरवरेहि य, परूविया हुंति रायनीईओ। लुप्पंति जत्थ ते चिय, को दोसो तत्थ इयराणं? ॥१॥ कोहाइदोसरहिवं, पंचेंदियसूडणं पणट्ठमयं । वरनाणदंसणधरं, तवसंजमसंजुयं धीरे ॥२॥ मुत्तूण समणमेयं, दसणमेत्तेण नासियतमोहं । पणओ सि कीस पढम, इमाइ तं विबुह ! रमणीए १॥३॥ अमरेण भणियं-खयरेसर ! अवितहमेयं जं तुमे भणियं, नबरं कारणमित्थ निसुणेसु-आसि सुदंसणपुरे मणिरहो राया। तस्स सहोयरो जुगबाइ, सो य पुश्वभक्वेरेण केणइ वसंतमासे उज्जाणं गओ आहओ असिणा कंधराए नियभाउणा मणिरहेण । कंठगयप्पाणो इमीए मयणरेहाए जिणधम्मकहापुवयं उवसामिओ वेराणुबंधाओ। सम्मत्ताइपरिणाममुवगओ कालगओ उववन्नो पंचमे कप्पे दससागरोवमाऊ इंदसामाणिओ देवो, सो य अहं ति । एसा मज्झ धम्मायरिओ, जओ एयाए सम्मत्तमूलं जिणधम्म गाहिओ। उक्तञ्च-"जो जेण सुद्धधम्मम्मि ठाविओ संजएण गिहिणा वा । सो चेव तस्स जायइ, धम्मगुरू धम्मदाणाओ॥१॥" अओ एसा परमं बंदिया । भणियं च-"सम्मत्तदायगाणं, दुप्पडियारे भवेसु बहुपसु । सधगुणमेलियाहि वि, उवयारसहस्सकोडीहिं ॥१॥" एवं च सोऊण खयरेण चिंतियं-अहो ! जिणधम्मसामत्थं ।
XOXOXOXOXOXOXOXOX
॥१३९॥
॥१३९॥