________________
COSYC
खामिया तेण मयणरेहा। भणिया य-अजप्पभिई भगिणी तुमं, भणसु इण्हि किं करेमि । तीए भणियं-कयं सवं चेवा
नमितए नंदीसरतित्थदंसणेणं । पुट्ठो य मुणी-भयवं! साहसु मम सुयस्स पउत्तिं । मुणिणा भणियं-सुणसु, जंबुद्दीवस्स
चरित्रम् । पुवविदेहे पुक्खलावईविजये मणितोरणं नाम नयरं। तत्थ य अमियजसो नाम चक्की आसि । तस्स पुप्फवईभारियाए दो पुत्ता आसि पुप्फसीहो रयणसीहो य । ते य चउरासीपुवलक्खा रजं काऊण संसारदुक्खभीया चारणसमणसमीवे पवइया । सोलसपुत्वलक्खा जहोइयं पवजं काऊण आउक्खएण अच्चुए कप्पे इंदसामाणिया बावीससागरोवमाऊ देवा उववन्ना । तत्थ य अमरसुहमुव जिऊण चुया समाणा धाइयसंडभारहद्धे हरिसेणऽद्धचक्कवट्टिणो * समुद्ददत्ताए देवीए पुत्ता जाया, एगस्स सागरदेवो बीयस्स सागरदत्तो य नामं । ते य असारं रजसिरिं नाऊण भयवओ बारसमतिलोयगुरुणो दढसुबयस्स तित्थे बहुवोलीणे सुगुरुसमीवे निक्खंता, तइयवासरे विजुघाएण वावाइया संता, महासुक्के उववन्ना। सत्तरससागरोवमाऊ तत्थ देवसुहं निसेवमाणा गर्मिति कालं । अन्नया य बावीसइमस्स तित्थयरस्स भयवओ केवलिमहिमाए गया, तत्थ य तेहिं पुट्ठो भयवं-कत्थऽम्हे चुया समाणा उववजिस्सामो? । भयवया भणियं-इहेव भारहे मिहिलाए पुरीए जयसेणराइणो तुम्हिको पुत्तो भविस्सइ, बीओ उण सुदंसणपुरे जुगबाहराइणो मयणरेहाए भारियाए पुत्तो भविस्सइ, परमत्थओ पियापुत्ता भविस्सह त्ति । एवं सोऊण गया कप्पं । तथिको चुओ पढमं विदेहाजणवए महिलाए पुरीए जयसेणराइणो वणमालाए देवीए गन्भे उववन्नो । जाओ कालकमेणं । कयं तस्स नामं पउमरहो त्ति । जोवणत्थस्स य जणओ रजं दाऊण पवजं पडिवन्नो । सो य पउमरहो महारायाहिवो जाओ। पुप्फमाला नाम घरिणी । तस्स य रजं अणुपालंतस्स वच्चइ कालो। बीयदेवो चइऊण आउक्खएण तुज्झ तणओ जाओ। सो य पउमरहो विवरीयसिक्खासेण अवहरिऊण अडविं पवेसिओ । तत्थ य
उ०अ०२४