SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ नवम ज्याख्य श्रीउत्तराभ्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघु- वृत्तिः । ॥१३८॥ BKeXOXOXOXOXOXO विज्जाहरजुवाणएण भणियं-जइ मं भत्तारं पडिवजसि ता तुज्झ आएसकारी भवामि। अन्नं च-गंधारजणवए रयणावहे नयरे मणिचूडो नाम विजाहरराया, कमलावई भारिया, तेसिं पुत्तो मणिप्पहो अयं च मणिचूडो, दोण्ह नमिप्रववि सेढीणं आहेवच्चं पालेऊण निबिनकामभोगो ममं रजे ठाविऊण चारणसमणसमीवे दिक्खं पडिवन्नो, सो य अणुकमेण विहरंतो अईयवासरे आगओ आसि इहं, संपइ चेइयवंदणत्थं नंदीसरं गओ, तस्स समीवे वच्चंतेण मए तुम मध्ययनम्। |दिट्ठा, ता सुंदर! सयलविजाहरीण सामित्ते ठवेमि तुमं, पडिवजसु ममं नायगं ति, अन्नं च सो तुज्झ तणओ आसावहरिएण मिहिलाहिवइणा अडविं वियरंतेण दिट्ठो महादेवीए दिन्नो, सा पुत्तं व पालेइ, एयं मए पन्नत्तीए महाविज्जाएर नमिआभोएऊण नायं, न एयमन्नहा, ता सुयणु! मुंचसु उब्वेयं, अवलंबेसु धीरयं, कुणसु पसन्नं मणं, माणेसु मए समाणं चरित्रम् । जोवणसिारें । एयं सोऊण चिंतियं मयणरेहाए-अहो! मे कम्मपरिणई जेण अन्नन्नवसणभागिणी भवामि, ता किमे. त्थ कायवं ?, मयणघत्थो य पाणी न गणेइ कज्जाकजं, न वियारेइ गुणदोसं, न मुणेइ परलोयविरुद्धं, नावेक्खइ | लोयाक्वायं, ता एवं ववत्थिए 'सीलं रक्खियचं मए केणइ विक्खेवेणं' ति चिंतिऊण भणिओ खयरो-सुपुरिस ! नंदीसरवरदीव नेहि मं, तत्थावस्सं तुह पियं करिस्सामि । तओ मुइयमणेण विउवियं वरविमाणं तम्मि आरोविऊण | |मयणरेहं गओ नंदीसरदीवं । तम्मि य बावन्नजिणिंदभवणाइं । भणियं च- "अंजणगिरीसु चउसु, सोलससु | दहिमुहेसु सेलेसु । बत्तीस रइकरेसुं, नंदीसरदीवमज्झम्मि ॥ १॥ जोयणसयदीहाई, पन्नासं वित्थडाइं विमलाइं । बावत्तरूसियाई, बावन्न हुति जिणभवणा ॥ २॥” तओ अवयरिऊण विमाणाओ मणिप्पभेण मयणरेहाए य काऊण ॥१३८॥ पूर्य वंदियाओ उसभ-बद्धमाण-चंदाणण-वारिसेणाभिहाणाओ जिणंदपडिमाओ, वंदिओ मणिचूडचारणमुणी, उवविट्ठाई तयंतिए । सो भयवं चउनाणी, तेण आभोएऊण मयणरेहावइयरं धम्मकहापुत्वयं उवसामिओ मणिप्पभो ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy