________________
नमि
चरित्रम् ।
अवि य-'संसारम्मि अणंते जीवा पाविति साब दुक्खाई। जाव न करंति धम्मं, जिणवरभणियं पयत्तेणं ॥ १॥" तियसेण भणिया मयणरेहा-साहम्मिणि ! भणसु जं ते पियं सुहं करेमि । तीए भणियं-न तुम्हे परमत्थेण पियं सुहं काउं समत्था, जम्म-जरा-मरण-रोय-सोय-मनुरहियं मोक्खसोक्खं चेव मे पियं, तहा वि तियसवर! नेहि मं मिहिलाए, | तत्थ पुत्तस्स मुहं दद्रूण परलोगहियं करिस्सामि । तओ अमरेण तक्खणमेव नीया मिहिलाए। सा य मल्लिनाहस्स
नमिनाहस्स य तिलोयगुरुणो जम्मण-निक्खमण-नाणभूमी। अओ अवयरियाई तित्थभत्तीए पढमं जिणिंदभवणे । Xबंदियाइं चेइयाई । दिट्ठा य उवस्सए साहुणीओ, गंतूण वंदियाओ, निसन्नाई पुरओ। उवइट्ठो ताहिं धम्मो-लघृण
माणुसत्तं, धम्माधम्मप्फलं च सोऊणं । सयलसुहसाहणम्मी, जत्तो धम्मम्मि कायवो॥१॥' एमाइ धम्मकहावसाणे भणिया मयणरेहा सुरेण-बचामो रायभवणम्मि, दंसेमि तणयं । तीए भणियं-अलं संसारबद्धणेणं सिणेहेणं । अवि य-सवे जाया सयणा, सधे जीवा य परजणा जाया। एगेगस्स जियस्स उ, को मोहो एत्थ बंधूसु? ॥१॥ पञ्चज | गिहिस्सामि अहं, ता तुमं करेसु जहारुचियं । सो वि साहुणीओ मयणरेहं च पणमिऊण गओ नियकप्पं । तीए तासिं| साहुणीण समीवे गहिया दिक्खा । कयसुब्बयनामा तवसंजमं कुणमाणी विहरइ । इओ य सो बालो पउमरहराइणो निकेयणे सुहेणं चिट्ठइ । पडिवक्खरायाणो तस्स राइणो नमिया । तओ राइणा गुणनिप्पन्नं बालस्स नाम कयं नमि त्ति । तओ पंचधाईपरिवुडो सुहेण संवडुइ । अट्ठवासेण अखिलो कलासत्थत्थवित्थरो दावियमित्तो गहिओ। कमेण य जोवणत्थो जाओ। इक्खागकुलुब्भवाणं अमरवहुविणिज्जियरूवसोहाणं कन्नाणं अट्ठत्तरसहस्सं पाणिं गाहिओ अमरवई |विव ताहिं सहिओ विसयसुहमुव जमाणो गमेइ कालं । पउमरहराया वि मुणिऊण असारत्तं जीवलोयस्स नमिकुमार X| विदेहजणवयस्स सामित्ते ठाविऊण संजमसिरिं पाविऊण वरनाणदसणलाभं च लढुं तिलोयमत्ययं गओ त्ति । नमि-|